Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन // 47 // TOTROPIED मिनिकिक | राजपुत्रेऽवसरोऽयमिति ज्ञात्वा कर्मभृपालेनार्पितस्तस्य विशुद्धतराध्यवसावरूपोऽपूर्वकरणनामको दृढस्ती-19चरित्र | क्ष्णः कुठारः, कणे च कथितं छन्नमेव किंचित्. ततः समुल्लसितावाप्तापूर्ववीर्यविशेषोऽयं यथोक्तकुठारेण न | हठान्निबिडरागद्वेषपरिणतिस्वरूपग्रंथिनामकं महाप्रतोलीकपाटद्वयं पाटयित्वा मोहादिशत्रूननुसमयमेव | | हि निर्दयं प्रन् प्राप्तः सम्यग्दर्शनमहामात्यशरदिंदुधामधवलांतःकरणनामकमहाप्रासादराजांगणभूमो. | ततश्च स्वप्रतिज्ञानिर्वाहपरितुष्टकर्मक्षितीशेन समर्पितस्तत्रास्य विशुद्धतमाध्यवसायात्मकोऽनिवृत्तिकरणना|मको महावज्रदंडः, तेन च मोहराजसुतद्वेषगजेंद्रपुत्रावनंतानुबंधिक्रोधमानौ, तथा मोहराजांगजरागकेस- | रिदुहितानंतानुबंधिनी माया, तत्पुत्रश्चानंतानुबंधी लोभः, स च मिथ्यादर्शनदुष्टामात्यः, एते पंचापि म| हाशत्रवो हन्यमाना अप्यतीव सामर्षाः प्रकृष्टदुष्टचेतसः कथमपि पृष्टममुंचतस्तथा प्रविहता विश्वसेन| कुमारेण यथा बुंबारवं प्रयच्छंतः सावशेषजीविताः प्रणश्य चित्तवृत्तिमहाटवीमध्ये क्वापि निलीना मुर्छि| तात्मानः स्थिता इति. ततः प्रतिबंधकाभावे प्रविष्टो राजसूनुरंतरकरणनामके सम्यग्दर्शनावासे, दृष्टश्च | | तत्रोपशमिकसम्यक्त्वरूपधारी सम्यग्दर्शनमहामात्यः. ततो दवदग्धतरुरिव पुष्करावर्तघनवर्षेण, ग्रीष्मे | मरुपांथ इव महासरःसलिलसेकेन, दुर्जनदुर्वचनोपतप्तः साधुरिव सुधारसस्पंदिसुजनवचनप्रबंधेन. आज- 4 E DETA RE HOODOO REDDDDDDDED जिन // 47 //

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126