Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 50
________________ [ भुवन ata // 48 // जन्मदारिद्र्योपद्रुतमहादरिद्र इवातिप्रभृतद्रविणलाभेन, शिशिरहिमपातदग्धकमलखंड इव मधुमाधवसंबई। धेन, चिरविप्रयुक्तप्रियविरहसंतप्त इवातर्कितावाप्ततत्संगमेन, अनादिकालविरुद्धमोहादिरिपुसमूहजनितदुःखौघदग्धः शीतीभृतोऽसौ पीयूषप्रवाहसंपातप्रतिभेदतदर्शनेन. ततः कथितमपि पूर्व पृच्छतस्तस्य / | कथितं पुनरपि मुरुणा सविस्तरतस्तत्स्वरूपं, प्रत्यभिज्ञापितश्च पुनः पुनरेवासी, प्रदत्ता च शिक्षा तस्य | | नरेन्द्रनंदनस्य यथा भद्र यावजीवं ममायमेव खामी नान्य इति प्रतिज्ञा देवैरपि यथा न चाल्यते तथा | दृढं धरणीया, प्राणेष्वपि गच्छत्सु न मोक्तव्या, किंच शंकाकांक्षाविचिकित्सापरपाखंडिपरिचयपरपाखंडि प्रशंसापिंडप्रदानप्रपावितरणादयश्च प्रकाराः सर्वथैवास्य कालुष्यहेतव आत्महितेच्छभिर्विदूरतः परिहरणी| याः, अन्यथा हि मनागप्यस्मिन् कलुषिते पुनस्तथैव प्रौढीभवंति मोहादयः. ततः सर्वापकृतानि स्मरंतो | | गाढतरं प्रकुपिता दशनदष्टोष्टास्ते सरुषो गले गृहीत्वा समाकर्षयंति, निःशंका नयंति च स्ववशतां, ततो न विडंबयति निस्त्रिंशास्ते समधिकं, अतो रक्षणीयो वत्स दृष्टात्मनाममीषामवकाशोऽपि. ततोऽयं सम्यगाराधितः सम्यग्दर्शनमहामात्यः समयेन योग्यतां विज्ञाय दर्शयिष्यति प्रणतजनमहावत्सलं सकलसुखसंदोहदायकं चारित्रधर्ममहाचक्रवर्तिनं. स च निबिडभक्त्या समाराधितः स्वशरीरादप्यव्यतिरिक्ते परम जन RT DADE MEDIDE ELD DD D E F MEDD E DIDDHARIDDLE] / / 48 //

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126