Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन // 51 // नरागविषयरागरूपत्रयमध्यादाद्यरूपधारी प्राप्तोऽत्र रागकेसरी, अज्ञानचरटस्तु ज्वर इव रोगिणां सर्वेषां चरित्रं व द्वितीय एव वर्तते, किं तत्रोच्यते? ईदृशी चामीषां पापिष्टानां संगतिः, यत्रैकस्तत्रान्येऽपि प्रकटं प्रच्छन्ना व मोहक्रोधमानादयः सर्वेऽप्यागच्छंत्येव, तस्मादत ऊर्ध्वमस्माकमेतेन सह संगतिर्न श्रेयसीति विचिंत्य झगित्येवादर्शनीभूतः सम्यग्दर्शनः, प्रविष्टश्च तत्क्षण एव कुतोऽपि प्रकटीभूय लब्धोदयो मिथ्यादर्शनः, | तेन च कुपितेन गलग्राहं गृहीत्वा नीतोऽयमपरापरेषां मंत्रतंत्रकूटविद्यादिकशलानामज्ञानकष्टकारिण समीपे. ततः पुनरपि धर्मव्याजेन कृतमहापापो मरणोपसंहृतश्च नीतस्तैः सर्वैरपि मोहादिशत्रुभिर्मिलित्वा | न तथैवायमेकेंद्रियादिषु, धृतश्र तथैवातिदुःखितो भृरिकालं. ततोऽन्यदा पुनरपि कर्मभृपेन मनुजक्षेत्रे | धनवतः श्रेष्टिनो गृहे उत्पादितोऽसो सुभगनाम्ना तत्पुत्रः, योवनाभिमुखस्य चास्य सद्गुरुसदागमसंनि / जधाने दर्शितः पुनरपि क्षायोपशमिकसम्यक्त्वरूपधारी सम्यग्दर्शनः, प्रपलायितास्तथैव मिथ्यादर्शनादयः, a 6 ततः कृता कियंतिचिद्वर्षाण्यनेन सम्यग्दर्शनसेवा. अन्यदा च परिणीतस्यास्य जातः पुत्रः. ततोऽवसरं | विज्ञाय द्वितीयस्नेहरागरूपधारिणा पुनरप्यागत्याधिष्टितो रागकेसरिणासो, तत्संनिधानाच्च मानाधिकः / व स्नेहोऽस्य भ्रातरि, तावन्मातरि, जनातिगः पितरि, समधिकः प्रीतिबंधो बंधुषु, भृरिरभिष्वंगो भगिनीषु, | "' // 51 //

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126