Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन // 24 // | तिरस्माकं. वैरिपक्षे तु न तादृक्तस्य परिचयः. किंच संसारिजीवोऽयं यदेतावंतं कालं भवद्भिः संवलितः / / कदर्थितश्च. तत्रापि सर्वत्रायं कर्मपरिणाम एव मध्यवर्ती. न ह्यनेन विना भवतास्य कदाचिदप्यनिष्टं न = कर्तुं पार्यते. नाप्यन्यः कोऽपीष्टमपीति. यदप्युक्तं भवता यद्वासकत्वे निपुणाः प्रतिपक्षास्तदपि मम व चेतसि हास्यमावहति. यतस्तैरपि निपुणावासकैरनादिकालेन निगोदवर्तिनो बहवोऽपि जीवा नाद्याप्या| त्मवशीकृताः, किंतु तदनंतभागमात्रमेव तैर्वशीकृतमस्ति. शेषं तु युष्मदासत्वापन्नानंतजंतुसंघातपूरितं | त्रिभुवनमस्ति. एतच्च संसारमहानाटकमहर्निशं नृत्यदास्ते. तत्कोऽत्र निपुणो वासकः इति त्यक्तभययुः | | ष्माभिश्चिंत्यं. यत्पुनरुक्तं भवद्भिर्यत्तस्य हि सेवनीया शक्राणामित्यादि. तत्तु भयंकरतस्करदर्शनाद्भयोदभ्रांतचेतसो घोटकारूढातिकातरस्य घोटक इव प्रियतमस्य भवतः सर्वथैवात्मापि विस्मृत इति लक्ष| यामि. यत आवयोरप्यधर्मबुद्धिनाम्नी दुहिता समस्त्येव तादृशी, सा चाननगुणसोभाग्यवतां पुंसामेव / | हि वल्लभा, भुवनत्रयमिदं मूर्ध्नि तत्पादपार्णिप्रहतं सततं तामासेवते प्रायः, सा तु सम्यग्दर्शनदुहिता मदुहितृभयभीतमानसा छन्नमभिसरंत्यस्मत्पुत्रिकापरिहतैरेव कैश्चित्स्वल्पैर्बहुवक्रवादभृतैर्दुर्विदग्धैराश्रीयते, तत्किं तां वराकी वर्णयसि मत्पुरतः? तदेहि, किं बहुना! यदि त्वमतिभीतोऽसि तर्हि मामेव /

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126