Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ भुवन चरित्रं // 31 // ID TO THE MIDDEEEE IMMODE भिप्रायस्तहि सर्वाभिलषितार्थसिद्धिहेतुर्धर्म एव प्रथमं किमिति न क्रियते? पुष्टकारणसद्भावे हि कार्याणि | स्वत एव जायंते. तस्माद्गच्छामि स्वदेशे, पश्यामि मातापितरौ, ततो निश्चयेन धर्ममेव तावत्करिष्यामीति निश्चित्य गतः किंचिद्वेलाकूलं, कर्मकरवृत्त्या समारूढः प्रवहणे, लग्नः परे तटे, ततः स्थलमार्गेण कथ| मपि चिरात्प्राप्तः स स्वदेशं. ततः श्रीनिलयनगरे यावत्स आगच्छति तावदुपरतस्तत्पिता, विपन्ना माता, गतः क्वापि परिजनः, जीर्णं गृहं, पतितानि हट्टानि, भ्रष्टो विभवः. तथाविधं सर्व वीक्ष्य गतः स परम| विषादं, पतितो महाशोके, विलपतिस्म सुचिरं, निंदतिस्म बहुधात्मानं. ततो धर्मबुद्धिनिबद्धमानसः | व कथमप्यात्मनि संप्रधार्य करोतिस्म मातापित्रोः परलोककृत्यानि. अत्रांतरे चारित्रधर्मादिभिः सर्वैर्मिलित्वा / च प्रेषितः सद्दोधमहत्तमः कर्मपरिणामस्यांतिके. तेनापि तत्र गत्वा स विज्ञप्तो भो महाराज! भवद्भिः पूर्व| मिदं प्रतिपन्नमासीद्यदेष एकः संसारिजीवो भवतां सहायो भविष्यति, अस्य च भवज्जल्पस्यानंताः पुद्ग| लपरावर्ताः समतिक्रांताः, परं नास्माकमद्याप्यसौ वार्तागोचरनप्यागच्छति, तत्किमोदृशमेतत् ? न हि महतां प्रतिपन्नानि युगांतेऽप्यन्यथा भवंति. ततः कर्मभूपालेन भूलतोत्क्षेपगर्भ वदनमुदस्य प्रोक्तं हूं। वत्स ! न जानासि त्वमद्यापि तद्व्यतिकरं यद्वर्तते, अहं हि युष्मदभिमुखं तमानयामि, परं बद्धाभिनि- // 31 //

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126