Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्र // 36 // किन जान DOEM ORDER व रब्धः श्रूयते. योऽस्मान् समूलानपि कर्षति. ततः स किलास्मत्कुलकदलीदावानलज्वालाकल्पां श्रुतिदू-11 तिकां तदंतिके प्रेषयिष्यति. इति श्रुत्वा तैर्विमुक्तो हुंकारः, अभिहितं च तैः सर्वैः, यद्येवं तर्हि न कर्तव्य एव सर्वथा क्षोभः, वयं हि तथा करिष्यामो यथैतदपायमूलभूतः सद्गुरुरेव तत्र नागच्छेत्. ततस्तद्वचःसमाश्वासितेनोक्तं मोहक्षितीशेन कुरुतैवं वत्साः, पूरय मम मनोरथान्. ततो गतास्तरसैनिकाः, तैश्च / | सर्वैरपि पर्यालोच्य गुरोरागच्छत एव निरूपिता महापशकुनाः, प्रेषिताः शिष्याध्यापनादिव्याक्षेपाः, न प्रोत्साहिताः शिरोबाधादिरोगाः, उत्पादिता अंतराले पार्थिवविरोधाधिप्रत्यूहाः, ततः प्रस्खलितो हठादेब तैरागच्छन् गुरुः. इतश्च कुदृष्टिदुहितृवचनाद्धर्मच्छलेन कृतानेकमहापापो ग्रस्तः कदाचिन्महापदा संहृतो व वरुणो मरणेन नीतः पुनरपि पराङमख एकेंद्रियादिष. धतश्च तत्रानंतकालं. ततः पनरपि मन विमलपुरे रमणनाम्नः श्रेष्टिनो गृहे स संसारिजोवः सुमित्राभिधानपुत्रतया कर्मपरिणामेन समुत्पादितः, | समारुढश्च यौवनं. ततोऽन्यदा मोहबलास्खलितांतरालेन केनापि कथमपि स समालिंगितः, संयमश्रिया शोभितः, प्रशमाभरणः, दुर्धय॑स्तेजसा, अभिगमनीयो भव्यभ्रमराणां सोममुखपंकजसंपत्या, विलितः जा सुगंधेन शीलविलेपनेन, मंडितः सर्वांगमेव सद्गुणमंडनेन, अचलश्चारित्रप्रतिज्ञायां, स्थिरो दर्शनांगीकारे, 36 // EDEEDORE MODDOEEDOMED

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126