Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं // 38 // समानीतोऽसौ पुनरपि मनुष्येषु, आनीतो च पुनः कथमपि तत्पावे सद्गुरुसदागमो, परं न लब्ध आ-1 #लस्यादिबाधितेनामुना वराकेण तथैव श्रुतिसंगमः. ततो नीतः पश्चान्मुखः कुदृष्टिदुहितृभ्यां पुनरप्येकें| द्रियादिष्वनंतकालं, एवं तावद्यावदनंतवारा जाताः. अन्यदा च जनितोऽसौ पुनरवंतिनामिकायां नगयाँ / | गंगदत्तनाम्नो गृहपतेः सिंधुदत्तनामा पुत्रः. प्राप्तो यौवनभरं, समानीतो तत्र तथैव सद्गुरुसदागमौ, नि| षिध्य हठादालस्यादीन् नीतोऽसौ कर्मपरिणामेन कथमपि सद्गुरुसदागमसमीपे. ततो विज्ञायैतन्महा|चिंतासागरमवगाढभिंतयति मोहक्षितिपालो वदति चाहो मंत्रिसामंताः ! भस्त्रायां यानि कांडान्यासं. स्तानि मुक्तानि, किमिदानी प्रेषयामि तस्य वैरिणः पावे ? यतो लग्नोऽस्त्यस्य श्रुतिसंगमः, तदा ज्ञाना-न | वरणसामंतेनोत्थायाभिहितं, मैवमादिशतु देवः, अनंतं हि देवस्य सैन्यं, भृतजलधेरयापि बिंदुरपि नाकृष्टः, a | इदानीं तु मदीयदुहितुः शून्यतायास्तत्रावसरः, तत्सन्निधाने हि संपन्नोऽपि श्रुतिसंगमो निष्फल एव | | संपद्यते, तदादिश्यतामेवैषा, कृतं तथैव मोहनरेंद्रेण, गता च सा तत्र, जातश्च सिंधुदत्तस्य सद्गुरुसदा| गमसन्निधानात् श्रुतिलाभः, कथिताश्च तया विस्फार्य मिथ्यादर्शनकुदृष्टिदुहितृदोषाः. वर्णिताः सम्यग्दHशनदुहितगुणाः. कथितानि मोहमर्माणि, निवेदितानि तत्सैन्यविलसितानि. प्रख्यापिताश्चारित्रधर्मप्रसा HERERDERIENDS // 38 //

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126