Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 43
________________ चरित्रं भुवन // 41 // HEROEMERE RELESE GE | ज्ञानावरणदर्शनावरणवेदनीयांतरायसामंतानामपि किंचिदूनमेकत्रिंशत्तमं भागं धृत्वा शेषान् सातिरेकै- 9 कोनत्रिंशच्छरीरांशान् , एवं नामगोत्रशत्रुद्वयस्यापि किंचिन्न्यूनं विंशतितमं भागं परिहृत्य कर्तय शेषाने कोनविंशतितनुविभागानतिरिक्तान्. तत एतैरित्थं खंडयित्वा अधरतामुपनीतैः समस्तमपि तत्सैन्यं / | खंडितमधरितं च भविष्यति. ततश्च निराकुलस्त्वं द्रक्ष्यसि सकलसुखसंदोहनिबंधनं सम्यग्दर्शनमहामा| त्यभवनद्वारं, तच्च निबिडरागद्वेषपरिणतिरूपग्रंथिकपाटपिहोतं वर्तते, तदुद्घाटने चोपायं पुनरपि | व कथयिष्यामि. यथोपदिष्टं कुर्विदानी तावत् ततः कृतमनेन तथैव, समानीतो च कर्मभूपतिना तत्पुरद्वाव रवर्तिनि सहस्राम्रवनोद्याने सद्गुरुसदागमो, नीतस्तदंतिके नंदनः, दत्ता च तस्य सहायिनी दक्षता, | म तद्भयाच्च प्रपलायिता शून्यता. इतश्च मूर्छिते मोहराजे, रुदत्सु ज्ञानावरणादिसामंतेषु, समाकंदतो - मगोत्रयोः, विलपति रागकेसरिप्रमुखसमस्तसैन्ये, कथमप्यात्मानं संवाह्यावष्टंभ बध्वा समुत्थितो a मिथ्यादर्शनमहत्तमः, समवलोकितं च तदवस्थं समग्रमपि सैन्यं तेन. / ततश्चापादमस्तकं भृतामयोंऽश्रद्धाननामकं महादुष्टचूर्ण गृहीत्वा धावितोऽसौ, सत्वरं प्राप्तो नंदनसमीपे सद्गुरुसदागमाभ्यां च विशुद्धश्रुतिमुखेन कथिताः समग्रा अप्यस्य मोहमिथ्यादर्शनादिदोषाः, निवे EEEE DE DEEEE OEM OEEDEIODE // 41 //

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126