Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ चरित्रं भवन - दसंपत्तयः, प्रकटितस्तत्सैन्यप्रादुर्भवत्सुखसंदोहः. परं शून्यतासन्निधानादनेन कोऽहं ? का एषा? किमिदं / | कथ्यते? इत्येतावदपि न विज्ञातं, दूरे तिष्टतु तद्भाषितार्थः. तत उत्थितायां पर्षदि स पृष्टः केनापि भोः // 39 // | किं श्रुतं त्वया ? तेनोक्तं न किंचिज्जानामीति. ततोऽन्यान्यदिनेष्वपि मित्राद्युपरोधेन कथंचिद्गतोऽसो | गुरुसमीपे, जातः श्रुतिसंगमः, परं शून्यतासन्निधानाच्चालिन्यां जलमिव न किंचित्तत्र स्थितं. ततो जगतावन्यत्र गुरुसदागमो. ततः सिंधुदत्तः कुदृष्टिधर्मबुद्धिभ्यां भागवतादिसन्निधाने यदा नीयते तदा | त्यजति तत्सन्निधानं शून्यता, शृणोति सर्वमपि तदाख्यातं, करोति च तदुक्तं. इत्युपचितमहापापः | | पुनरपि स उत्पाट्य विधृत एकेंद्रियादिष्वनंतं कालं यावत्. ततोऽन्यदा चिंतितं कर्मभूपालेनन | अहो! न लभतेऽयं वराकः कथमपि चारित्रधर्मसैन्यप्रवेशं, यतो बलिनोऽद्यापि महांधवाः, तेषां | | चाबलत्वं यथा भवति तथा जानाम्यहं, केवलं तथा क्रियमाणे तेषां महान् शरीरापचयः, अस्माकं च |la शरीरादप्यव्यतिरेकास्ते, तच्छरीरक्षये च ममैव परमार्थतोऽसौ संपद्यते, तत्किमिदानीं करोमि ? यदि | वा प्रतिपन्नं निर्वाहयतो मम यद्भवति तद्भवतु, किमनया चिंतया? यतः-देहेऽपि जनितदाहं / सिंधु[ वडवानलं शशी शशकं॥ न त्यजति कलंककरं / प्रतिपन्नपरा हि सत्पुरुषाः // 1 // उपकृते राभसिकतया / RamNREa जिEMENDEDE RE / / 39 / /

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126