Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 44
________________ भुवन चरित्रं // 42 // IIT IT IDOEle | दिता अशेषा अपि चारित्रधर्मसम्यग्दर्शनादिगुणाः, ज्ञापिताश्च धर्मफलभृताः स्वर्गापवर्गादयः, प्ररूपिताः | पापकार्यरूपा नरकादयः. ततो दक्षताप्रभावादवगतं सर्वमपि तन्नंदनेन. अत्रांतरे झगित्येव दत्तो मिथ्यादर्शनेन तस्याश्रद्धाननामको महारुष्टचूर्णः. तदुद्भावितेन च चिंतितं नंदनेन, अहो ! क्व ते मिथ्या | | दर्शनादयः! क्व चामी वर्तते चारित्रधर्मसम्यग्दर्शनादयः! केनावलोकिताः सहैवपापेन ते नरकादयः ? | कश्चागतो धर्मात्स्वर्गापवर्गादिभ्यः पार्थात् ? तदियं महासाहसरूपिणी काप्यमीषां चर्चा, इत्यादि विचिंत्य | समीपवर्तिनां शनैः शनैः कथयन् मुहुर्मुहुः सहस्ततालमुपहसत्येषः. ततो रुष्टः कर्मपरिणामोऽस्योपरि, तुष्टा मोहादयः. पुनरपि पुष्टाः परिपूर्णशरीराश्च संजाताः, ततो रोषतैस्तैर्गले गृहीत्वासो नंदनः सम्यग्दर्शन| महामात्यभवनद्वारान्निष्कासितः, कारितश्च पापसहस्राणि, नीतश्च पुनरप्येकेंद्रियादिषु, धृतोऽनंतकालं | च तत्र. एवं क्वचिन्नरके, क्वापि संज्ञिपंचेंद्रियतिर्यग्मनुष्येषु, क्वचिद्देवेषु पूर्वोक्तविधिना मोहादीन् खंड| यित्वा समागतोऽयमनंतवारं यथोक्तरूपे सम्यग्दर्शनमहामात्यभवनद्वारे. परं क्वाप्यश्रद्धानात् , क्वचिद्रागा- दिवशात् , क्वापि क्रोधादिभिः, क्वचिद्विषयगृष्ट्यादिभिः समुपचितमहापापस्तत्रालब्धप्रवेश एव पुनरपि | F पुष्टपरिपूर्णीकृतमोहादिभिस्तथैव पश्चान्निवर्तितः स्थित एकेंद्रियादिषु प्रतिवेलमनंतं कालं यावत्. इतश्चा- // 42 // EoI DIED DID DDDDDDDDEIODEODE जिज जनिकिल ID TO HD

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126