Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ भुवन चरित्रं // 35 // Bणामेन, अहो ! नेतव्यो नूनमयं मया कथमपि चारित्रधर्मसमीपे, परमेषा महापापरूपिणी केवलं नाम्नैव | च धर्मबुद्धिर्यावदेतत्सन्निधानान्न निर्धाटिता भविष्यति तावदेतत्कर्तुं नैव शक्यते, तन्निर्धाटनं च सम्यग्दवर्शनदुहितृशुद्धबुध्ध्यंगीकारे भवति. तदंगीकारं चानयोर्विशेषे चावगते स्वत एवासौ करिष्यति. तद्विशे पावगमश्च शुद्धसिद्धांतश्रुतिदूतिकाकथित एवावगम्यते, तद्वृतिकागमश्च सदागमसन्निधान एव संभवति, सदागमश्च सद्गुरुसमीपस्थ एव सदैव वर्तते, तस्मादानयाम्यस्य सन्निधाने सद्गुरुं, येन सर्व सुस्थं | भवति. तत इदं कर्मपरिणामाकूतं ज्ञात्वा भीतो मोहराजः, क्षुभितो रागकेसरी, दोलायितो द्वेषगजेंद्रः, न च जातं वजाहतमिव समस्तमपि कुटुंब, ततो मिलितो मंत्रिवर्गः, समागताः सामंताः, ततः सर्वैश्वाभिके हितं देव ! क्षोभिताशेषत्रिभुवनस्य कोऽयं भवतोऽप्येतावान् क्षोभः! ततो दोघे निःश्वस्योक्तमनेन, यथा न यूयं भणथ तथैवैतत्, मदीयेन डिंभमात्रेणापि शक्रादयोऽपि क्षुभ्यंते, न तु मदीयस्य तस्य कोऽपि क्वापि व क्षोभं जनयितुमलं, परं किं कुर्मः! उद्वेजिता वयमनेन सर्वदा कुटिलगृहविराधेन. ततस्तैरुक्तं किं नूतनं नि किंचित्कर्मपरिणामेन सह चलितं ? ततो मोहराजेनोक्तं किल नूतनं गणनीयं किंचिदन्यत्, परं स एव || का युष्मद्विदितस्तत्संसारिजीवव्यतिकरोऽस्ति. तदंतिके केनापि सद्गुरुणा सोऽस्मद्वैरी सदागमः समानेतुमा- lal LERE ELED ELE DID DDDDDDDDDED

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126