Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ भुवन // 34 // ialS HOTEL Tella fafa जिन रतमेवोन्मार्ग, दूषयति सन्मार्ग, द्वेष्टि सद्धर्मचारिणः, बहु मन्यते सर्वदेवात्मानं ततोऽन्यदेत्थं कुधर्मबुज चरित्र - दिवशीकृतो मठादिमूर्छितमानसश्च मृत्वा व्यावर्त्य गत एकेंद्रियादिषु, भ्रांतस्तेषु पुनः पुनरनंतपुद्गलपरावर्तान् यावत्. ततो रंजिता स्वपुत्रिकायेंण कुदृष्टिः, तया च तोषितो मिथ्यादर्शन , तेनाप्यानंदितो मोहराज इति. ततः पुनरप्यानीतोऽसौ कर्मपरिणामेन कथमपि मनुष्येषु. कृतो ब्रह्मदत्तब्राह्मणपुत्रः सोम| दत्तनामा द्विजः, तत्रापि स्थिता समागत्यातिसंनिहिता कुदृष्टिः स्वपुत्रिकां भर्तारं मोहराजप्रेषितं स्वप्स| हायभृतं कुग्रहादिपरिजनं च पुरस्कृत्य. ततस्तया तत्रापि प्रगुणीकारितोऽयं यज्ञारंभे, प्रावर्तितः पशुवधे, | प्राशितस्तन्मांसानि, नियुक्तो हललोहलवणसंसक्ततिलकर्पासोपानहतुरगगोभूमिकाशस्त्रादिव्यापारमहारंभे, | प्रेरितः कर्तुं कन्योद्वाहनानि, एवमन्यान्यपि धर्मच्छलेन कारयित्वा प्रचुरपापानि पातितोऽसौ नरकेषु. | ततो नीत्वैकेंद्रियादिषु रुध्ध्वा च तत्र भ्रामितः सोऽनंतपुद्गलपरावर्तान् यावत्. एवमन्यान्यसोगतादिद र्शनानुगतं तं विधाय, धर्मव्याजेन च भृरिपापानि कारयित्वा मिथ्यादर्शनसचिवेन सकुटुंबेनावर्तितः स E वराको वारंवारं निक्षिप्त एकेंद्रियादिषु, भ्रामितश्च तत्रानंतपुद्गलपरावर्तान् यावत्. ततोऽन्यदा मनुज क्षेत्रांतःपातिनि सोभाग्यपुरे नगरे सुंदरगृहपतिगृहे तं वरुणाभिधानपुत्रतया समुत्पाय चिंतितं कर्मपरि-II EDIO DEBEDDED DEEE DOD LE EDIMAGE

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126