Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन / / 32 // | वेशा मदांधवास्तं वराकं पुनः पुनर्व्यावर्तयति. तदीदृशे गृहविरोधे किमहं करोमि ? न चैकेनेव मया कृतंज चरित्रं | किंचिदिह भवति, किंतु तथा भव्यत्वस्वभावलोकस्थितितत्पूरुषाकारकालपरिनत्यादयोऽप्यत्र व्याप्रियंते, न | ततस्तैः सह पर्यालोच्य समये भवतामपि सर्व करिष्यते समोहितं, न हि ममात्मप्रतिपन्नं किंचिद्वि. | स्मृतं. तत्किलेदानीं धर्मबुद्धिस्तदंतिके गता श्रूयते, तथाप्यस्माकं किमद्यापि समयो न भविष्यति? इति | सद्बोधेनोक्ते कर्मभूपालेन स्वभावनाम्नो निजामात्यस्य करतले तालं दत्वोच्चर्विहस्योक्तमहो! सत्या धर्म| बुद्धिः सा! पश्यत सद्बोधोऽपि कथं जल्पति! महापापबुद्धिरेव सा, हिंसैव केवलं. नाममात्रेणात्मनो धर्मबुद्धित्वं प्रख्याप्य नामसादृश्यमात्रभ्रमितं वंचयति वराकं सर्वमपि जगदेतत. यां तु सम्यग्दर्शनद|हितृरूपां धर्मबुद्धिं त्वमवगच्छसि सा वन्यैव, यतः पीयूषवृष्टिः प्राणिनां युष्मदभ्युदयहेतुश्च सा. एषा | तु तेषाममंत्रभेषजमहाकालकूटविषकंदली, समृलोन्मूलनहेतुश्च भवतां, नामतस्तुल्या अपि पदार्था 9 जगति परस्परविपरीतस्वभावा वर्तते. सद्योघातिनि गरले जीवनीये च तुल्यमेव विषमिति नाम, धत्तर- पणे नागवल्लीदले च सममेव पत्राभिधानं, कांस्यत्रपुताम्रादिमये रजतकनकादिकृते च रूपकादिनाणके व एकरूपैव रूप्यकाख्या. आने निंबादौ च सदृशो वृक्षध्वनिः, दधिदुग्धघृतादो सर्षपकरंजतैलारनालादो ||

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126