Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 25
________________ भुवन चरित्रं // 23 // I | मपि, ध्येया ध्यानवतामपि, महासोभाग्यामृततरंगिणी समस्तधर्मबुद्धिर्नाम दुहितास्ति. तां चात्मवशीकर- || णाय प्राणिनामग्रे प्रथममेव प्रेषयत्यसो. दृष्ट्वा चेमा केचित्सुष्टु वासिता अप्यस्माभिः, भक्ता अप्यस्मत्प्रभोः, - अहर्निशं विलग्ना अपि मच्चरणेषु झगित्येवानुरज्यंति तस्यां, शिथिलीकुर्वति शेषव्यापारान्, विरज्यंति | - महाकुलोत्पन्नभाग्यान्वितास्वप्यन्यवनितासु, न गणयंत्यस्मदुपदेशान्, सर्वथा परिहृत्य कुटुंबानि भ्रमंति | चि भ्रमिता इव लग्नास्तत्सष्टे, प्रतिपद्यते तत्पितरमेव, न्यकृवत्यस्माकं मोहस्वामिनं, ततः सर्वात्मना वशी व भवत्यस्य, अत्यंतासक्ताश्च तस्यां पश्यति महावैरिण इवास्मान्, ततः समूलं काषकपत्यशेषमप्यस्मत्पा. व व इत्यात्मपक्षक्षयकारिणी तां विचिंत्य प्रिये प्रवर्धत इयं मे चिंतेति. | ततः सावज्ञं किंचिद्विहस्य प्रोक्तं कुदृष्ट्या, हे आर्यपुत्र ! शरच्चंद्रिकाप्लावितपौर्णमासीनिशायां दूराव5 लोकितार्कपलोत्प्रेक्षितव्याघकर्णस्य तथाविधवणिज इव स्वमत्युत्प्रेक्षितमस्थान एव भवतो भयं. इदं न H| कथमिति चेद् ब्रवीमि. यत्तावदुक्तं समारूढोऽत्र द्वितीयपक्षे कर्मपरिणाम इति तत्सत्यं, बलवानसो मि| लितानामेव प्रभुः केवलं, अयमेकेन पक्षणास्माकमपि मिलति, द्वितीयेन तु तेषां, अत एव भयमिति | चेन्नैवं, यतः सार्वदेकोऽयमस्माकं, कादाचित्कश्च तेषां, निबिडोऽस्मासु, दाक्षिण्यमात्रकश्च तेषां, स्वजा a विमिन DDDDEREMO वजन कि जिन REDIED ID EL ED DEED D tale D DOE D // 23 //

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126