Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन / / 21 / / पातितो जायमान एव सह जनन्या पुनरुपसंहृतो मरणेन व्यावृत्य विधृतस्तथैवकेंद्रियादिष्वनंतं कालं. 9] चरित्रं व एवं क्वचिद्वार्षिकः, क्वापि द्विवार्षिकः, क्वापि त्रिवार्षिक इत्यायकांड एव बालाद्यवस्थोऽनुपलब्धधर्माक्षरोal sनंतवारान् सर्वापत्सहितेन मरणेन संहृत्य स क्षिप्त एकेंद्रियादिषु, भ्रामितश्चानंतपुद्गलपरावर्तान् यावत्. इतश्चासीन्मनुष्यक्षेत्रे श्रीनिलयं नाम नगरं, तत्र च धनतिलको नाम श्रेष्टी, धनमती नाम तद्- गृहिणी, तस्या गर्भ क्षिप्तोऽन्यदा कर्मपरिणामेनासौ संसारिजीवः. तदेतद्विज्ञाय भीतचेतसा निवेदितं न मोहनरेंद्रेण मिथ्यादर्शनमंत्रिणे. तेनाप्यधोदशा क्षणं मौनमवलंब्य ततो विधूय किंचिच्छिरो विमुच्यन न हुंकारमभिहितमहो भविष्यत्यतःप्रभृति विशेषतोऽस्मद्योग्यं तद्धि कुलं, यद्यपि प्रतिपक्षसैनिकैरद्यपि न | Ha| क्वचित्तद्विप्रतारितं, तथाप्यस्माभिरपि सामान्यत एव तदस्माद्विषयीकृतं वर्तते, विशेषतस्त्वद्यापि न | प्रतिजागरितं, परं तथापि नेह देवेन कापि शंका विधेया, क्व गमिष्यति भवद्भिदृष्टोऽयं वराकः! अचि. रादेव गले गृहीत्वा पराङ्मुखो व्यावत्यैव देवं विज्ञपयिष्यामः, इति विधाय प्रतिज्ञां लब्धबीटको मोह-| व भूपेन विसर्जितो गतो मिथ्यादर्शनमंत्री स्वस्थानं. तत्राध्यसितश्च चिंतया स स्थितो वामकरतलन्यस्तैककपोलश्चिरं. ततो दृष्टोऽसौ कुदृष्टिनामकया तद्भार्यया, अभिहितश्च तया आर्यपुत्र ! केयं धन्या जग // 21 // नजिक नजि विवि

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126