Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ भुवन // 20 // DDEEMEHEDEजबन Gael | कृतमस्ति. मिथ्यादर्शनवचनचातुरीं त्वयथार्थी समाकावाभ्यां हसितमिति. तत् श्रुत्वा हृष्टो मोहनृप-19 कि तिरुवाच निजसैनिकानामग्रे अहो ! पश्यत मत्सैनिकानां पंडकानामप्येतावत्सामर्थ्य ! ततो मरणमवो चत्, मैवमादिशतु स्वामी, प्रभुप्रभाव एवायं, तथाहि-सिद्धयंति मंदमतयोऽपि यदत्र कायें। संभावना | = गुणमवैहितमीश्वराणां // भिंद्यात् स पंगुररुणोऽपि कथं तमांसि / सूर्यो रथस्य धुरि तं यदि नोऽकरिष्यत्व // 1 // शाखामृगस्य शाखायाः / शाखां गंतुं पराक्रमः // यत्पुनस्तीर्यतेंभोधिः / प्रभावः प्राभवो हि सः // 2 // ततो मोहनृपेणोक्तं वत्स! अतः प्रभृति सर्वापत्समूहसहायस्य तवैव तत्र नियोगो मया स्थाप्यते, a अतः सम्यग्निरीक्षमाणेन त्वया स्थेयं, मनुजगतिपुरीमुपागतस्य तस्य दुष्टस्य त्वया क्वचिदपि स्थातुमपि न न देयं, सत्वरमेवाविज्ञातधर्माक्षरोऽसौ निर्मूलमुन्मूल्यः, पश्चान्मुखो व्यावर्तनोयश्च. आदेशः प्रमाणमिa त्यभिधायोत्थिताः सर्वेऽपि मरणादयः. चिरं च निरीक्षमाणानाममीषां समानीय कर्मपरिणामेनासौ | ज प्रवेशितः कुलटानारीगर्भे. तत्र च दुष्टौषधादिपानेन प्राप्तः प्राणांतिकावस्थां महापदा, मरणघातश्च गलितो गर्भादपि, ततो गतः स तेष्वेवैकेंद्रियादिषु, भ्रांतश्च तत्रापि तावंतमेव कालं. तदंते चानीतः | व कर्मणा कथमप्यसौ प्रथमप्रसवायाः स्त्रियो गर्भे. तत्रापि योनियंत्रनिष्पीडितो महावेदनासमुद्घातान्निः // 20 //

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126