Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन 18 // Maharaj HD | मकुटुंबकुत्सितप्राणवृत्तिरनंतवारान् व्यावृत्य व्यावृत्य भ्रांतोऽसौ पुनरप्येकेंद्रियादिषु, तत्र च दुःखार्तः / / | स्थितः पुनरप्यनंतपुद्गलपरावर्तान यावदिति. | एवमस्मिन् मनुजगतिनगर्यामनंतशः समागच्छति व्यावर्तमाने चान्यदा मोहमहीपतिः क्वचित्स| मुपजातचिंत एकांते स्वमंत्रिमंडलमुपवेश्य प्रोक्तवान्-अहो तावदनेन संसारिजंतुना सह मदीयादेशे-- नासंव्यवहारनगरादारभ्य एतावतं कालं यावदयं महाभागो मिथ्यादर्शनमहत्तमोऽनवरतं क्षणमप्यविन युक्तो भ्रांतः, तत्पृष्टतश्च मदादेशेनैव सदैव तदनुचरौ ज्ञानावरणाज्ञानमहासुभटावपि तथैव स्थितो. पतलतीयप्रभावतश्चानेनानाकर्णितं क्वचिदपि देववार्तामात्रमपि. नावगतं गुरुनामापि, न ज्ञातस्तत्वले |शोऽपि, किंबहुना ! कर्णेऽपि तस्य न प्रविष्टानि धर्म इत्यक्षराणि, न ज्ञातः किंचिजिनभाषितस्याप्यर्थः, | केवलमाहारनिद्रामैथुनमात्रप्रसक्तो बभ्राम वराकः. सांप्रतं त्वमुं कर्मपरिणामः कनकपुरेऽमरश्रेष्टिनंदाभा र्ययोः पुत्रत्वेनोत्पिपादयिषुः श्रूयते, सधर्मप्रचारं च किंचित्तन्नगरं, तन्न जानोमस्तस्मिंस्तत्र गते किम• स्माकं संपत्स्यत इति. तदेतदाकर्ण्य मिथ्यादर्शनमंत्रिणा दत्वाऽज्ञानहस्ततले तालां प्रोक्तमहो सुंदरतरa | मेव जातं, सक्थुकुंडस्योपरि लुठितो घृतघटः, यतस्तष्ट्यमरश्रेष्टिनो गृहं सबालवृद्धमप्यस्मदाज्ञावस्थित // 18 // ERE DEHAO DEEDED I DHIRE EaaHEETola

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126