Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ भुवन MEMEMBEDEO / त्यसाधारणसोभाग्यभूमिः प्रमदा? यत्कृतेऽमररमणीनामप्यभिलषणीयस्य भवतोऽप्येतावतो चिंता ! ततस्तेनोक्तं प्रिये ! केलिवचनमपि नेदृशं वक्तुमर्हसि, यतस्त्वां विहाय मम खप्नेऽपि नान्या मनस्यवव तिष्टति योषित्, कार्यांतरविषया त्वियं चिंता. तत् श्रुत्वा ससंभ्रमया तया भुवो समुक्षिप्य प्रोक्तं च स्वामिन् ! किं नाम तदेतत्कार्य ! यत्र लीलात्मवशीकृताशेषत्रिभुवनस्याप्यार्यपुत्रस्यैतावान् मनोव्याक्षेपः, | तत्कथ्यतां यदि ममापि कथनीयमिदं. ततोऽनेनोक्तं सुलोचने नैतावत्कालं मया तवाकथितं किंचिन्मुक्त, मगृहे हि विशेषकार्याणां सर्वेषामपि त्वमेव चिंताकी वर्तसे, ततः प्रस्तुतमपि श्रूयतां ? चारित्रधर्मस्य | | सहायतया प्रतिपन्नः संसारिजोवः कर्मपरिणामेन नोतस्तावत्सांप्रतं श्रीनिलयनगरवासिधनतिलकश्रेष्टीगृहे / न तद्विषये च कृता मया प्रभुपुरतो महती प्रतिज्ञा, सा च त्वयापि श्रुता भविष्यति. तया प्रोक्तमेवमेवैतत्. मिथ्यादर्शन उवाच परं कमलवदने! दर्घटं चैतत. यतः समारूढोऽस्ति द्वितीयपक्षे कर्मपरिणामः, न च वासितमद्यापि निबिडतयास्माभिस्तत्कुलं, निपुणाश्चास्मद्वासितान्यपि कुलानि विप्रतारयितुं प्रतिपक्षाः, | विशेषतश्च सोऽस्मत्प्रतिपंथी विशिष्टः सम्यग्दर्शनोऽस्ति, तस्य हि सेवनीया शक्राणामपि, प्रार्थनीया / | चक्रिणामपि, चित्तस्था च देवसन्मुनोनामपि, आकृष्टमानसा महीभुजामपि, अभिलषणीया परमविदुषा HERE DIEO ODIA SOCIDENT EDED / 22 //

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126