Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 27
________________ भुवन // 25 // LalEELEHDEEOHIBIOMETERE प्रेषय तत्र, येन तं त्वदुहितृदासतामानीय गलग्राहं गृहोत्वा व्यावर्त्य दर्शयामि, भूरिशः प्रागनुभूतभूः || चरित्रं तेस्तस्य वराकस्य जानामि चाहं. प्रियतम ! यदेवं प्रागल्भेन नाहत्येव वक्तुं महिलाजनः, यत् स्त्रियो हि सविनया अल्पभाषिण्यः सलज्जाश्चैव शोभंते, धाष्टय तु तासां वचनीयतामेवावहति, परमतीवार्तिवशा व देव मयेवमभिहितं, अतः प्रसादो विधेयः, क्षमणीयं चैतन्मम सर्वमिति. ततो विहस्य प्राह मिथ्याद| र्शनः-हे प्रिये! महिलाप्रधान एव भवति मोहराजानुगतो लोकः, तेन न तस्यैतल्लज्जां संजनयति, न | तत्साधूक्तं त्वया, गच्छ त्वमेव तत्र? यथा च भव्यं भवति तथा कुर्विति. तया प्रोक्तं प्राणेश! नैवं, न | त्वदुदयमात्रभावे च मादृशां प्रागल्भ्यं. एतदभावे तु के वयं? तस्माद्भवद्भिरपि तत्रागंतव्यमेव. ततस्ते-न ज नोक्तमेवमेव. न हि वियुक्ताभ्यामावाभ्यां कदाचिदपि व्यापारणीय, अतस्तत्रागत्य तटस्थोऽहमपि द्रक्ष्याव मीत्यभिधाय गतः सकलत्रापत्यस्तत्र मिथ्यादर्शनः, प्रेषिताश्च तत्पृष्टतो मोहनृपेण सर्वापदो व्यसनानि | | धनपिपासा लाभांतरादयश्च. इतश्च प्रसूता श्रीनिलयनगरे धनतिलकवेष्टिनो गृहिणी, जातः पुत्रः, कृतानि वर्धापनमंगलानि, // 25 // | स्थापितं च तस्य वैश्रमण इति नाम. गतो वृद्धिं, अधीताः कलाः, प्राप्तश्च योवनं, ततो निजावसरं /

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126