Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं TO IEM TE TO M // 16 // भक्षणेषु, अकार्यप्रवृत्त्या च प्रेरितो मातृस्वस्राद्यगम्यगमनेषु, ततः पातितोऽचिरादेव महानरकेषु. इत्येवं / पुनरपि नीत्वा मत्स्यैकेंद्रियादिस्थानेषु निरुद्धोऽसावनंतपुद्गलपरावर्तान् यावत्. अन्यदा च कथमपि नी तोऽयं कर्मपरिणामभूपेनार्यदेशोद्भवमातंगेषु. तत्राप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य। प्रवृत्तिभ्यामेव लोलयैव व्यावृत्त्य स विधृतोऽनंतपुद्गलपरावर्तान्. तत आर्यदेशेष्वपि वेश्यादिकुलोत्पन्नः स ताभ्यामेव प्रभूतवारान् व्यावृत्त्य व्यावृत्त्य विधृतस्तावत्कालं. कदाचिच्च क्षेत्रजातिविशुद्धं मानुषत्वं न प्रापितस्य तस्य पार्श्वे प्रेषितो मोहनृपेण दर्शनावरणकर्मनामा सामंतः. तेन च कृतोऽसो जात्यंधः पाषाa णकल्पो विरूपः. एवं तं सर्वथा शोचनीयं कृत्वा वृथासंपादितमनुष्यभावः स क्षिप्तः पुनरप्येकेंद्रियादिषु, निरुद्धश्च तावंतमेव कालं. कदाचित्पुनरपि कर्मपरिणामेन स समानीतो मनुष्यभवं. तत्रापि दर्शनावरणसामंतस्तं धृत्वा मूकत्वादिना कदर्थितवान्. एवं काणखंजत्वादिभावस्तं बीभत्सरूपं विधाय लीलयवा| नंतवाराननंतपुद्गलपरावर्तान् यावद्विडंबितवान्. कदाचित्तु कष्टात् कर्मपरिणामेन पुनरपि मनुजभाव| मानीतो मोहमहीपतिप्रेषितेनासातवेदनीयदुष्टचरटेन कदाचिदाजन्मत एव कृतो महाकुष्टी, वातकी, महोदरी, ज्वरी, अतिसारो, कासी, श्वासी, भगंदरी, गुल्मरक्ती, पित्ती, अशोविकारी, शिरोरोगी, कपालरोगी, EETaas Maa

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126