Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
20 आवश्यकहारिभद्रीया तदाऽपि भवन्ति कोटमण्टाः 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां, सकृत्प्राप्तौ सत्या मप्यनन्तसंसारित्वादिति गाथार्थः ॥ ११०९ ॥ तथासुठुतरं नासंती अप्पाणं जे चरित्तपन्भट्ठा । गुरुजण वंदाविती सुरसमण जहुत्तकारिं च ॥ १११० ॥ दारं ॥ __ व्याख्या-'सुझुतरं ति सुतरां नाशयन्त्यात्मानं सन्मार्गात् , के ?-ये चारित्रात्-प्राग्निरूपितशब्दार्थात् प्रकर्षेण भ्रष्टाःअपेताः सन्तः 'गुरुजन' गुणस्थसुसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं ?-शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तं, अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः ॥१११० ॥ एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह
असुइठाणे पडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ॥ ११११ ॥ व्याख्या-यथा 'अशुचिस्थाने' विप्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान क्रियते शिरसि, पावस्थादिस्थानेषु वतेमानाः साधवस्तथा 'अपज्या''अवन्दनीया:. पावस्थादीनां स्थानानि-वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्श्वस्थादयो भवन्ति, न चैतानि सुप्तु घटन्ते, तेपामपि तद्भावापत्तेः, चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति । अत्र कथानकएगो चंपकप्पिओ कुमारो चंपगमालाए सिरे कयाए आसगओ वच्चइ, आसेण उद्भूयस्स सा चंपगमाला अमेज्झे पडिया, गिण्हामित्ति अमिज्झं दट्टण मुक्का, सो य चंपएहिं विणाधितिं न लभइ, तहावि ठाणदोसेण मुक्का । एवं चंपगमालत्थाणीया साहू अमिज्झत्थाणिया पासत्थादयो, जो विसुद्धो तेहिं समं मिलइ संवसइ वा सोऽवि परिहरणिजो ॥ अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाहपक्कणकुले वसंतो सउणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं॥१११२॥ ___ व्याख्या-पक्कणकुलं-गर्हित कुलं तस्मिन् पक्कणकुले वसन् सन् , पारङ्गतवानिति पारगः, शकुन्याः पारगः, असावपि 'गर्हितो भवति' निन्द्यो भवति, शकुनीशब्देन चतुर्दश विद्यास्थानानि परिगृह्यन्ते, “अङ्गानि चतुरो वेदा, मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुर्दश ॥१॥ तत्राङ्गानि षट्, तद्यथा-'शिक्षा कल्पो व्याकरणं, छन्दो ज्योतिर्निरुक्तयः' इति, 'इय' एवं गर्हिताः 'सुविहिता' साधवो मध्ये वसन्तः 'कुशीलानां' पावस्थादीनाम् ॥ अत्र कथानकम्-एगस्स धिज्जाइयस्स पंच पुत्ता सउणीपारगा, तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मज पिबइ, इमो न
एकश्चम्पकप्रियः कुमारः चम्पकमालायां शिरसि कृतायामश्वगतो व्रजति, अश्वेनोडूते सा चम्पकमालाऽमेध्ये पतिता, गृहामीति अमेध्यं रष्टा मुक्ता, सच चम्पकैविना ति न लभते, तथापि स्थानदोपेण मुक्ता । एवं चम्पकमालास्थानीयाः साधवः अमेध्यस्थानीयाः पार्श्वस्थादयः, यो विशुद्धस्तैः समं मिलति संवसति वा सोऽपि परिहरणीयः । २ एकस्य धिग्जातीयस्य पञ्ज्ञ पुत्राः शकुनीपारगाः, तत्रैको ब्राह्मण एकस्यां दास्यां संप्रलनः, सा मयं पिबति, अयं न । पिवइ, तीए भण्णइ-जइ तुमंण पिवसि तो ण णेहो, सो (सा)भणइ-रत्ती होजा, इयरहा विसरिसोसंजोगुत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमं पच्छण्णं पिवइ, पच्छा पायडंपि पिबिउमाढत्तो, पच्छा अइपसंगण मज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह पिवइ खाइ संवसइ य, पच्छा सो पितुणा सयणेण य सवबज्झो अप्पवेसो कओ, अण्णया सो पडिभग्गो, वितिओ से भाया सिणेहेण ते कुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ वाहिरपाडए ठिओ पुच्छइ विसजेइ से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छढो, पंचमो गंधपि ण इच्छइ, तेण मरुगेण करणं चडिऊण सबस्स घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया। एस दिलुतो, उवणओ से इमो-जारिसा पक्कणा तारिसा पासत्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छढा एवं णिच्छुब्भंति कुसीलसंसग्गिं करिता गरहिया य
पिबति, तया भण्यते-यदि स्वं न पिबसि न स्नेहः, स(सा) भणति-रात्रौ (रतिः) भवेत् , इतरथा विसदृशः संयोग इति, एवं स बहुशोभणन्त्या तया पायितः, स प्रथम प्रच्छनं पिबति, पश्चास्प्रकटमपि पातुमारब्धः, पश्चात् अतिप्रसङ्गेन मघमासाशी जातः, श्वपाकैः सा भ्रमितुमारब्धः, तैः सहैव खादति पिबति संवसति च, पश्चात् स पित्रा स्वजनेन च सर्वबाह्यः अप्रवेशः कृतः, अन्यदा स प्रतिभन्नः, द्वितीयस्तस्य भ्राता नेहेन या कुटीं प्रविश्य पृच्छति ददाति च तस्मै किञ्चित् , स उपालभ्य पिना निष्काशितः, तृतीयो बाझपाटके स्थितः पृच्छति विसृजति च तस्मै किञ्चित, सोऽपि निष्काशितः, चतुर्थः परम्परकेण दापयति, सोऽपि निष्काशितः, पञ्चमो गन्धमपि नेच्छति, तेन मरुकेण न्यायालये गत्वा सर्वस्य गृहस्य स स्वामीकृतः, इतरे चत्वारोऽपि बाद्याः कृता लोकगर्हिता जाता: एप दृष्टान्तः, उपनयोऽस्याय-यादृशाश्चाण्डालतादृशाः पार्श्वस्थादयो याहम् धिग्जातीयस्ताहगाचार्यः यारशः पुत्रास्तादृशः साधवः यथा ते निष्काशिता एवं निष्काश्यन्ते कुशीलसंसर्ग कुर्वन्तः गर्हितान
शितः, तृतीयो बाझपाटके सायालय गत्वा सर्वस्य गृहस्य स स्वामीकृतः पुत्रास्तादृशः साधवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260