Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 232
________________ 223 आवश्यकहारिभद्रीया पत्तेहिं मित्तेहिंगहिताणि वटुंति, तेसिं पुषसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुवमाताए सह लग्गो, सा से भगिणी धम्म सोतुं पबइता, ओहीणाणमुप्पण्णं, गणियाघरं गता, तेण गणियाए पुत्तो जातो, अजा गहाय परियंदाइ, कह?, पुत्तोऽसि मे भत्तिजओऽसि मेदारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुझ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वजेयवं। एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सहाणि आणंदपूरे, एगो य धिजातिओ दरिदो, सो थूलेसरे उववासेण वरं मग्गति, कोबे (र)! चाउवेजभत्तस्स मोलं देहि,जा पुर्ण करेमि, तेण वाणमंतरेण भणितं-कच्छे सावगाणि कुलपुत्ताणि भजपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोणि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति-साहध किं तुझं तवचरणं जेण तुझे प्राप्तमित्रहीतं वर्तते, तयोः पूर्वसंस्थित्या संयोगः कृतः, भन्यवा स दारकम्तया गणिकया पूर्वमात्रा सह समः, सा तस्य भगिनी धर्म श्रुत्वा प्रमजिता, भवधिज्ञानमुपसं, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, भार्या गृहीत्वा क्रीडयति (ग्लापयति), कथं !, पुत्रोऽसि मे भ्रातृग्योऽसि मे दारक! देवाऽसि मे भ्राताऽसि मे, यस्तष पिता स मम पिता पतिः पशुरो भ्राता च मे, या तब माता सा मे माता मातृजाया अश्रूः सपती च, एवं ज्ञात्वा दोषान् वर्जवितव्यं । एते इहलोके दोषाः परलोके पुनर्नपुंसकरवविरूपत्वप्रियविप्रयोगादयो दोपा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुल्लपुत्री भाखौ आनन्दपुरे, एकत्र धिरजातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं) उपवासेनाराध्य वरं मार्गयति-कुबेर ! चातुर्वद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, सेन व्यन्तरेण कथितं-कच्छे श्रावको कुलपुत्रौ भार्यापती, एताम्या भक्तं देहि, तद महत्फलं भविष्यति, द्विर्भणितो गतः कच्छ, दत्तं दानं श्रावकाम्यां मकं दक्षिणांच, भणति-कथयतं किं युवयोस्तपश्चरणं येन युवा देवस्स पुजाणि ?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवसं विइयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो । एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथाइत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीवाभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनम्अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनं, अपरिगृहीताया गमनं अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्य सत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीवो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहार्यैः काष्ठफलपुस्त:मृत्तिकाचादिघटितप्रजननैोषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्य देवस्यापि पूज्यौ ?, ताभ्यां भणितं-आवाम्या बाल्ये एकान्तरितं मैथुनं प्रत्याख्यातं, भन्यदाऽऽवयोः कथमपि संयोगो जातः, तब विपरीतमापतितं, बहिवसे एकस्य ब्रह्मचर्य पोषधः तद्दिवसे द्वितीयस्य पारणकमेवमावां गृहगतावेव कुमारी, धिग्जातीयः संबुद्धः । एते ऐहलौकिका गुणाः, परलोके प्रधानपुरुषत्वं देवत्वे प्रधाना अप्सरसो मनुजस्वे प्रधाना मानुप्यो विपुलाच पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्वासनसिद्धिगमनं च। परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहवन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे णियगावच्चाणविवरणसंवरणं ण करेति किमंग पुण अण्णेसिं १, जो वा जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा ण कप्पति, ण वदति महती दारिया दिजउ गोधणे वा संडो छुपेज्जेति भणिउं । काम्यन्त इति कामाः-शब्दरूपगन्धा भुज्यन्त इति भोगा-रसस्पर्शाः, कामभोगेष तीव्राभिलापः, तीव्राभिलापोनाम तदध्यवसायित्वं, तस्माच्चेदं करोति-समाप्तरतोऽपि योषिन्मुखोपस्थकर्णकशान्तरेवतप्ततया प्रक्षिप्य लिई मत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमत्तेजयति. वाजीकरणानि चोपयुड़े, योपिदवाच्यदेशं वा मृदुनाति । एतानीत्वरपरिगृहीतगमनादीनि समाचरन्नतिचरति चताणव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोण्हा पुण इत्तरियपरिगहितागमणे विदिएणसद्धिं वेरं होज मारेज तालेज वा इत्यादयः, एवं सेसेसुवि भाणियवा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, तत्रेदं सूत्रम्अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपवइ, से परिग्गहे दुविहे पन्नत्ते, तंजहा-सच्चित्तपरिग्गहे अचित्तपरिगहे य. इच्छापरिमाणस्स समणोवा० इमे पंच०-धणधन्नपमाणाइकम खित्तवत्थुपमाणाइक्कमे हिरनसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइकमे ५॥ (सू०) पिच उत्समें निजकापस्यानामपि वरणसंवरणं न करोति किं पुनरन्येपो, यो वा यावतामाकारं करोति तावन्तः करूपन्ते, शेपा न कम्पम्ते, न यियते महती दारिका धातु गोधने वा पण्डः क्षिपरिवति भणितुं । २ अत्र चाची द्वावतिचारी स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनईयोरपि भवन्ति, दोषाः पुनरिस्वरपरिगृहीतागमने द्वितीयेन साधं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेपेष्वपि भणितव्याः, Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260