Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
247 आवश्यकहारिभद्रीया ख्यातनियुक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरिच चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिदृष्टान्त इति गाथाक्षरार्थः ॥ १६१३ ॥ भावार्थ तु स्वयमेवाह
मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए । पचवाणविहिन्नू पञ्चवखाया गुरू होई ॥ १६१४ ॥ 'मूलगुण' गाहा व्याख्या-मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ-षविधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः-आचार्यो भवतीति गाथार्थः/॥ १६१४ ॥ किइकम्माइविहिन्नू उबओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पञ्चक्खाविंतो भणिओ॥ १६१५ ॥
'किइकम्मा'गाहा व्याख्या-कृतिकर्मादिविधिज्ञः-वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एवं चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविनो-मोक्षार्थी स्थिरप्रतिज्ञः-न भाषितमन्यथा करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता-शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः ॥ १६१५ ॥ इत्थं पुण चउभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥१६१६ ॥ 'इत्थं पुणगाथा व्याख्या-एत्थ पुण पञ्चक्खायंतस्स पञ्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पञ्चक्खाति शुद्धं
भन पुनः प्रत्याण्यातुः प्रत्यापापयितुश्च चतुर्भशी-शो शस्य सकाशात् पल्याण्याति शुद्ध पच्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं णमोकारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावे पञ्चक्खा(व)ति, जहां णमोकारसहितादीणं अमुगं ते पञ्चक्खातंति सुद्धं अन्नहा ण सुद्धं, अयाणगो जाणगस्स पञ्चक्खाति ण सद्धं, पभुसंदिहा(ई)सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिलुतोगावीतो, जतिगावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पञ्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पच्चक्खावेन्तो सुद्धो णिक्कारणे ण सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति ण सुद्धोत्ति गाथार्थः ॥ १६१६ ॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाह
दवे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं । दव्वंमि अ असणाई अन्नाणाई य भावंमि ॥ १६१७ ॥ _ 'दवे भायेगाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञा.
प्रत्याग्यान, यस्माद्वावपि जानीतः किमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, झोऽहं ज्ञापणिवा प्रत्याख्यापयति, यथा नमस्कारसहिता. दिवमुकं स्खया प्रस्थाण्यातमिति शुद्धमन्यथा न शुद्ध, भज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति न शुद्ध, प्रभुसंदिष्टादिपु विभाषा, भज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र रष्टान्तो गावः, यदि गा प्रमाणं स्वाम्यपि जानाति गोपालोऽपि जानाति, दूयोरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृह्णाति, एवं कौकिकी चतुर्भही, एवं ज्ञो शं प्रत्याख्यापयति शुद्धं, शोऽज्ञेन केनचिरकारणेन प्रस्थाण्यापयन् शुद्धः निष्कारणे न शुख्यति, भज्ञोशं प्रत्यास्यापयति शुद्धः भज्ञोऽशं प्रत्यारयापयति न शुद्धः । नादि तु भावे-भावप्रत्याख्यातव्यमिति गाथार्थः ॥ १६१७ ॥ मूलद्वारगाथायां गतं तृतीयं द्वारं, इदाणि परिसा, साय पुर्वि वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति-परिसा दुविधा, उवहिता अणुवहिता य, उवहिताए कहेतवं, अणुवहिताए ण कहेतवं, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता जहा अजगोविंदा तारिसाए ण वट्टति कहेतुं, सम्मोवहिता दुविधा-भाविता अभाविता य, अभाविताए ण वट्टति कहेतुं, भाविता दुविधा-विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतवं, विणीता दुविधा-यक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवक्खित्ता ण अण्णं किंचि करेति केवलं मुणति, अवक्खित्ताए कहेयवं, अवक्खित्ता दुविधा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतषं । तथा चाह
इदानी पर्पत, सा च पूर्व वर्णिता सामायिकनियुक्तौ शैलघनकुटादिका, मत्र पुनः सविशेष मण्यते-पर्षद् द्विविधा-उपस्थिता अनुपस्थिता च, उपस्थितायै कथयितव्यं अनुपस्थितायै न कथयितव्यं, या सोपस्थिता सा द्विविधा-सम्यगुपस्थिता मिथ्योपस्थिता च, मिथ्योपस्थिता पथा आर्यगोविन्दाः, ताश्यै म युज्यते कथयिन, सम्यगुपस्थिता द्विविधा-भाविता अभाविता च, मभावितायै न युज्यते कथयितुं, भाविता द्विविधा-विनीता अविनीता च, भविनीतायै न युज्यते कथयितुं, विनीतायै कथयितव्यं, विनीता द्विविधा-व्याक्षिप्ता अव्याक्षिप्ता च, स्याक्षिता या शृणोति कर्म किचित् करोति निघते वा अन्य वा ग्यापार करोति, भव्याक्षिप्ता माम्यत् किञ्चित् करोति केवळ शूणोति, भव्याक्षिप्तायै कथयितव्यं, भव्याक्षिप्ता द्विविधा--पयुक्ता भनुपयुक्ता च, अनुपयुक्ता पा शूणोति भन्यदन्यता चिन्तयति, अपयुक्ता या निश्चिन्ता (सोपयुक्ता), तस्मात् उपयुक्तायै कथयितव्यं ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260