Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
249 आवश्यकहारिभद्रीया एस ?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घरं पाहित्ति विसजितो, गतो, रायगिहस्स बाहिपरिसरे देवउले सुवति, सागरपोतधूता विसा णाम कण्णा तीए अच्चणियवावडाए दिट्टो, पितुमुद्दमुदित लेहं द8 वापति एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातवं, अणुस्सारफुसणं, कण्णगदाणे, पुणोवि मुद्देति, णगरं पविडो, विसाऽण विवाहिता, आगतो सागरपोतो, मातिघरअच्चणियविसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता, अण्णया पाण्हे मंगलिएहिं पुरतो से उग्गीयं-'अणुपुंखमाधयंतावि अणस्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतोजस्स कतंतो वहइ पक्ख ॥१॥' सोतुं सतसहरसं मंगलियाण देति, एवं तिण्णि वारा तिणि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सर्व रण्णो सिई, तुढेण रण्णा सेही ठावितो, बोधिलाभो. पुणो धम्माणुढाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुल
कथितमनाथ इति इहागतः, अयं स इति, ततो लेखं दत्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहिः परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानानी कन्या, तयाऽर्च निकाच्याश्तया इष्टः, पितृमुद्रामुद्रितं लेखं दृष्ट्रा वाचयति, एतस्मै दारकाय अधीताम्रक्षितपादाय विसं दातव्यं, अनुस्वारस्फेट कन्यादानं, पुनरपि मुद्रयति, नगरं प्रविष्टा, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहाचैनिकायै विसर्जन, सागरपुत्रमरणं श्रुत्वा सागरपोतः हत्यस्फोटनेन मृतः, राज्ञा दामनको गृहस्वामी कृतः,भोगसमृद्धिर्जाता, भन्यदा च पर्वाहनि माङ्गलिकः पुरतस्तस्योगीत-श्रेण्या आपतन्तोऽप्यनम्तस्य बहुगुणा भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षं ॥ ॥ श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं श्रीन वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतं, पृष्टेन सर्व शिष्टं राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापिता, बोधिलाभा, पुनर्धर्मानुष्ठानं देवलोकगमनं, एवमादि परलोके । अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमन पुनर्बोधिलाभः सुकुलपंचायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह
पच्चरखाणमिणं सेविजण भावेण जिणवरुथिटं । पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ॥ १६२१ ॥ 'पञ्चक्खाणमिणं' गाहा व्याख्या-प्रत्याख्यानमिदं-अनन्तरोक्तं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्ट-तीर्थकरकथितं, प्राप्ता अनन्तजीवाः, शाश्वतसौख्यं शीघ्र मोक्षम् ॥आह-इदं फलं गुणनिरूपणायां 'पञ्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः फिमर्थमिति !, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वौषतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थ एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चाहनायंमि गिण्हियव्धे अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥ १६२२ ॥
१ प्रत्यायातिः सौख्यपरम्परकेण सिद्विगमनं, केपाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । सम्वेसिपि नयाणं यहुविहवत्तव्ययं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साह ॥ १६२३ ॥ . ॥ इति पञ्चक्खाणनिजुत्ती समत्ता । श्रीभद्रबाहुस्वामिविरचितं श्रीमदावश्यकसूत्रं सम्पूर्णम् ॥ । 'णातम्मि गेण्हितवे' गाहा व्याख्या-ज्ञाते-सम्यक्षरिच्छिन्ने 'गेण्हितवे'ति ग्रहीतव्ये उपादेये 'अगिहितमित्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्थंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति-ऐहिकामुष्मिकफलप्राध्यार्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणःप्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाने वर्तमानस्य फलाविसंवाददर्शनात् , तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽपुष्मिकफलप्राध्यर्थिना हि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्त-"पढमणाणं ततो दया, एवं चिट्ठति सबसंजते । अगाणी किं कादिति किं वा णाहिति छेयपावयं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात तीर्थकरगणधरैरगीतार्थानां केवलानां विहारकि
प्रथमं शानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा शास्यति छेकं पापकं वा ।। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 256 257 258 259 260