Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
244 आवश्यकहारिभद्रीया रसतो, इदाणि जे मज्झिमा ते चाउलोदणा ते दवतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दबतो मज्झं रसतो जहण्णं गुणतो मझ मज्झिमं दवंतिकाऊणं, रालगतणकूरा दबतो जहण्णं आयंबिलेण रसतो उक्कोसं गुणओ मझ, ते चेव आयामेण दवओ जहण्णं रसओमझं गुणओ मज्झं, ते चेव उण्होदएण दवओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिजरत्ति भणितं होति, अहवा उक्कोसे तिणि विभासा-उकोसउकोसं उक्कोसमझिम उकोसजहण्णं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिजरा, एवं तिसु विभासितवं । छलणा णाम एगेणायंबिलं पच्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोएतुं पजिमितो, गुरूहि भणितो-अज तुज्झ आयंबिलं पञ्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पञ्चक्खातं, जहा
रसतः । इदानीं ये मध्यमास्ते तण्डलोदनास्ते द्रव्यतो मध्यमा आचामाम्लेन रसत उस्कृष्टा गुणतो मध्यमाः, तथैवोष्णोदकेन व्यतो मध्यमं रसतो जघन्यं गुणतो मध्यमं मध्यम द्रव्यमितिकृत्वा, रालगतृणकूरा दग्यतो जघन्यं आचामाम्लेन रसत उत्कृष्ट गुणतो मध्यं, त एवाचामाग्लेन म्यतो जघन्य रसतो मध्यं गुणतो मध्यं, त एवोष्णोदकेन द्रव्यतो जघन्य रसतो जघन्यं गुणत उस्कृष्ट, बहु निर्जरेति भणितं भवति, अथवा उत्कृष्टे तिम्रो विभाषाः-उत्कृष्टोस्कृष्टं सस्कृष्टमध्यमं उत्कृष्टजघन्यं, कालिकाचामाम्लोष्णोदकैर्जघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रिषु विभाषितव्यं । छलना नाम एकेनाचामाम्लं प्रत्याख्यातं, तेन । हिण्डमानेन शुद्धौदनो गृहीतः अज्ञानेन च क्षीरेण नियमितं गृहीत्वाऽगत आलोच्य प्रजिमितः, गुरुभिर्भणितः-अध वयाऽऽचामाम्लं प्रत्याख्यातं, भणतिसत्यं, तर्हि किं जेमसि', येन मया प्रत्याख्यातं, यथा पाणातिपाते पच्चक्खाते ण मारिजति एवायंबिलेवि पच्चक्खाते तं ण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च वर्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसु अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा णिरत्थया । पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पञ्चक्खातं, तेण हिंडंतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण दंसेति, भणितं-तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा ! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसहो णत्थि, पढमो कुडंगो १, अहवा वेदेस चउस संगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुझं कतो आगतो? तइओ कुडंगो ३, अण्णाणेण भणति-ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति?, अहं जाणामि-कुसणेहिवि जिम्मइत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति
प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते ता क्रियते, एषा छलना, हुयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका । पञ्च कुडका:-लोके वेदे समये अज्ञाने ग्लाने कुटङ्ग इति, एकेनाचामाम्लस्य प्रत्याख्यातं, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धं, आचार्येभ्यो दर्शयते, भणितं-रवयाचामाम्लं प्रत्याख्यातं, स भणति-क्षमाश्रमण ! अस्माभिर्वहुनि लौकिकानि शास्त्राणि परिमीलितानि, तत्र चाचामाम्हशब्दो नास्ति प्रथमः कुडङ्गः, अथवा वेदेषु चतुर्यु साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः, अथवा समये चरकचीरिकभिक्षुपाण्डुरगाणां, तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः ?, तृतीयः कुडङ्गः, अज्ञानेन भणति-न जानामि क्षमाश्रमणाः! कीदृशमाचामाम्लं भवति ?, अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतं. मिथ्या मे दुष्कृतं, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति
तरामि आयंबिलं काउं सूलं मे उकृति, अण्णं वा उद्दिसति रोग, ताहे ण तीरति करेत्तुं, एस पंचमो कुडंगो। तस्स अह आगारा-अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं गिहत्थसंसदेणं उक्खित्तविवेगेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । अणाभोगसहसकारा तहेव लेवालेवो जति भाणे पुर्व लेवाडगं गहितं समुद्दिष्टं संलिहियं जति तेण आणेति ण भजति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विगिंचत मा णवरि गलत अण्णं वा आयंबिलस्स अप्पाउग्गं जति उद्धरितं तीरति स्थसंसहेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडं तं भुजति, जइ रसो आलिखिजति बहुओ ताहे ण कप्पति, पारिहावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम् , अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेष व्याख्यायते, तत्रेदं गाथाद्वयम्पंचव य खीराई चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाई दो वियडे फाणिए दुन्नि ॥१६०६ ॥ महुपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पकं । एएसिं संसह वुच्छामि अहाणुपुवीए ॥ १६०७ ॥
न शक्रोम्याचामाम्लं कालं मे अतिष्ठते, अन्यं वा रोग कथयति ततो न शक्यते कर्त, एष पद्धमः कुतुङ्गः । तस्याष्टावाकारा:+अम्पत्रानाभोगसहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्व लेपकृत् गृहीतं समुद्दिष्ट संलिखितं यदि तेनानयति न भज्यते, उरिक्षप्तविवेको यधाचामाम्ले पति विकृत्यादिरुक्षिप्य विवेचयतु मा परं गलस्वन्यद्वा भाचामाम्लस्याप्रायोग्यं यधुर्त शक्यते उद्धते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थेन इजदीतलावितं भाजनं कृतं व्यञ्जनादिभिर्वा लेपकृतं तेनेपदिति लेपकृत् तद्भुज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते । पारिष्ठापनिकामहत्तरसमाधयस्तयेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260