Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 247
________________ 238 आवश्यकहारिभद्रीया षा संविग्गअण्णसंभोइयाणं जथा एताणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज ण दोसो, अह पाणगरस सण्णाभूमि वा गतेण संखडीभत्तादिगं वा होज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा । उवदेसत्ति गतं । जहासमाही णाम दाणे उवदेसे अ जहासामत्थं, जति तरति आणेदुं देति, अह न तरति तो दवावेज वा उवदिसेज वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितवं जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकार:संविग्गअण्णसंभोइयाण देसेज सङगकुलाई । अतरंतो वा, संभोइयाण देजा जहसमाही ॥२४४॥(भा.) गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातवं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते तथा चाह भाष्यकार:सोही पञ्चक्खाणस्स छव्विहा समणसमयकेहिं । पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ २४५॥ (भा०) सा पुण सद्दहणा जाणणा यविणयाणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छट्ठा ॥ १५८६ ॥ शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य षविधा-पट्प्रकाराश्रमणसमयकेतुभिः-साधुसिद्धान्तचिह्न संविभ्योऽन्यसांभोगिकेभ्यो यथतानि दानकुलानि श्रान्द्रककुलानि वा, अशकवन सांभोगिकेभ्योऽप्युपदिशेन्न दोषः, अथ पानकस्य संज्ञाभूमि पा गतेन संखडीभक्तादिकं वा भवेत् तदा साधुभ्योऽमुकत्र संखवीत्येवमुपदिशेत्, उपदेश इति गतं, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्य, यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्वा, यथा यथा साधूनामारमनो वा समाधिस्तथा तथा प्रयतितव्यं यथासमाधीति व्याख्यातं । • नवरमशावतोऽन्यसांभोगिमायापि दातव्यं भूतैः प्रज्ञप्ता-प्ररूपिता, कैः १-तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सङ्केपेणेति गाथार्थः ॥ २४५ ॥ अधुना षविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षविधा, तथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभापणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे त्यादि, तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ॥ १५८६ ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रतिपादनायाहपञ्चक्खाणं सव्वन्नुदेसि जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ २४६ ॥ (भा०) पञ्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥ २४७ ॥ (भा०) प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामेवा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाहे पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ २४६ ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तजानीहि ज्ञानशुद्धमिति गाथार्थः ॥ २४७ ॥ विनयशुद्धमुच्यते, तत्रेयं गाथाकिड़कम्मस्स विसोही पउंजई जो अहीणमइरित्तं।मणवयणकायगुत्तोतं जाणसु विणयओसुद्धं ॥२४८॥ (भा०) अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहोतं जाणणु भासणासुद्धं ॥२४९॥ (भा०) कंतारे कुब्भिग्वे आयके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ॥ २५० ॥ (भा०) रागेण व दोसेण व परिणामेण व न दूसियं जं तु।तं खलु पच्चक्खाणं भावविसुद्धं मुणेयत्वं ॥२५१॥ (भा०) एएहिं छहिं ठाणेहिं पञ्चकवाणं न दूर्सियं जं तु । तं सुद्धं नायव्वं तप्पडिवखे असुद्धं तु ॥ २५२ ॥ (भा०) धंभा कोहा अणाभोगा अणापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ॥ २५३ ॥ (भा०) पञ्चवाणं समत्तं कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ॥ २४८॥ अधुनाऽनुभाषणशुद्ध प्रतिपादयन्नाह-कृतकृतिको प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायनमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति-वोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणित किंभूतः सन् १, कृतप्राञ्जलिरभिमुखस्तज्जानीानुभाषणाशुद्धमिति गाथार्थः ॥ २४९ ॥ साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षे-कालविभ्रमे आत वा-ज्वरादी महति समुत्पन्ने सति पत् पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा परं गुरुर्भणति-व्यु'सृजति, अयमपि भणति व्युस्मृजाम इति, शेषं गुरुभणितसदृशं भणितव्यं । २ अनोद्गमदोषाः पोडश उत्पादनाया अपि दोषाः पोडश एषणादोपा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260