Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 236
________________ 227 मावश्यकहारिभद्रीया ध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोकणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरित' प्रमादेनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-"मजं विसयकसाया विकथा णिहा य पंचमी भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, "हिंसाप्रदान' इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्धदण्ड इति, पापकर्मोंपदेशः' पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा चोक्त-"छित्तोणि कसध गोणे दमेध इच्चादि सावगजणस्स । णो कप्पति उवदिसिङ जाणियजिणवयणसारस्स ॥१॥" इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-'अणहदंडे'त्यादि,अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-कन्दर्प:-कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति णाम हसियवं तो ईसिं चेव विहसितति । कौकुच्य-कुत्सितसंकोचनादिक्रियायुक्तः कुचःकुकुचः तद्भावः कौकुच्यं-अनेकप्रकारा मुखनयनोष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । ऐत्थ सामायारी-तारिसगाणि भासितुंण कप्पति जारिसेहिं लोगस्स हासो उप्पजति, एवं गतीए ठाणेण वा ठातितुन्ति । मौखर्य-धायप्रायमसत्या क्षेत्राणि कृप गा दमय इत्यादि श्रावकजनस्य । न करपते उपदेष्टुं ज्ञातजिनवचनसारस्य ॥१॥२ श्रावकस्याहासो न करपते, यदि नाम हसितम्यं तर्हि ईपदेव विहसितव्यमिति । ३ अत्र सामाचारी-ताशि भाषितुं न कल्पने यादृशैलॊकस्य हास्यमुस्पद्यते, एवं गत्या स्थानेन वा स्थातुमिति सम्बद्धप्रलापित्वमुच्यते, मुंहेण वा अरिमाणेति, जधा कुमारामञ्चेणं सो चारभडओ विसजितो, रण्णा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णता रुटेण मारितो कुमारामच्चो । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणंवास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तं अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः । एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनिन धरेतवाणि, एवं वासीपरसुगादिविभासा। 'उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकः । ऐत्थवि सामायारी-उवभोगातिरित्तं जदि तेलामलए बहुए गेण्हति ततो बहुगा ण्हायगा वचंति तस्स लोलियाए, अण्हविण्हायगा व्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुष्फतंबोलमादिविभासा, एवं ण वट्टति, का विधी सावगस्स उवभोगे पहाणे १, घरे व्हायचं णस्थि ताधे तेल्लामलएहिं सीसं घंसित्ता सवे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि हाति, एवं जेसु य पुप्फेसु पुष्फकुंथुताणि ताणि परिहरति । उक्तं सातिचारं मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितं, तया जीविकया वृत्तिर्दत्ता, अन्यदा रुपेन मारितः कुमारामाश्यः । २ भत्र सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपादिविभाषा । ३ अत्रापि सामावारी-उपभोगातिरिक्तं यदि तैलाभलकादीनि बहूनि गृह्णाति ततो बहवः सानकारका व्रजन्ति तस्य लौल्येन, भन्येऽस्रायका अपि नान्ति, अत्र पूतरकाद्यप्कायवधः, एवं पुष्पतांबूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकम्योपभोगे नाने ?-गृहे नातव्यं नास्ति तदा तैलामलकैः शीर्ष पृष्ट्वा सर्वाणि शायित्वा ततम्तडाकादीनां तटे निवेश्याअलिभिः स्वाति, एवं येषु पुष्पेषु पुष्पकुन्धवस्तानि परिहरति । तृतीयगुणवतं, व्याख्यातानि गुणप्रतानि, अधुना शिक्षापदब्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह जजोगपरिवजणं निरवजजोगपडिसेवणं च। सिक्खा दविहा गाहा उचवायटिई गई कसाया या बंधता वेयंता पडिवजाइक्कमे पंच॥१॥ सामाइमि उ कए समणो इव सावओहवह जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ॥२॥ सव्वंति भाणिणं विरई खलु जस्स सब्विया नत्थि । सो सव्वविरहवाई चुका देसंच सव्वं च ॥३॥ सामाइयस्स समणो० इमे पश्च०, तंजहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९॥ (सूत्रम्)॥ समोरागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वानदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरधाकृतचिन्तामणिकल्पद्रमोपमैयुज्यते, स एव समायः प्रयोजन मस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सामायिक, नामशब्दोऽलङ्कारार्थः, अवयं-गर्हितं पापं, सहावयेन सावधः योगो-व्यापारः कायिकादिस्तस्य परिवर्जन-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपरिवर्जनमात्रमपा. पव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं यतः कार्य इति दर्शनार्थ घशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः। एत्थ पुण सामाचारी-सामाइगं १ अत्र पुनः सामाचारी सामायिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260