Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यकहारिभद्रीया
hraण कथं कायति १, इह सावो दुविधो-इडीपत्तो अणिडिपत्तो य, जो सो अणिडिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसालाए वा जत्थ वा विसमति अच्छते वा निवावारो सवत्थ करेति तत्थ, वसु ठाणेसु णियमा काय - चेतिघरे साधुले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसमासे करेति तत्थ का विधी ?, जति परं परभयं नत्थि जतिवि य केणइ समं विवादो णत्थि जति कस्सइ ण धरेइ मा तेण अंछवियछियं कज्जिहिति, जति य धारणगं दहूण न गेण्हति मा णिज्जिहित्ति, जति वावारं ण वावारेति, ताधे घरे चेव सामायिकं कातूर्ण वच्छति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज्जं परिहरंतो एसणाए कई लेहुं वा पडिले हिउ मज्जेतुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण विगिंचति, विचिंतो वा पडिलेहेति य पमज्जति य, जत्थ तत्थवि गुत्तिणिरोधं करेति । एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, 'करेमि भन्ते ! सामाइयं सावज्जं जोगं पञ्चक्खामि दुविधं तिविधेणं जाव साधू पज्जुवासामित्ति कातूणं, पच्छा ईरियावहियाए
228
१ श्रावण कथं कर्त्तव्यमिति ?, इह श्रावको द्विविधः - ऋद्धिप्राप्तोऽनृदिप्राप्तथ यः सोऽमृदिप्राप्तः स चैत्यगृहे साधुसमीपे वा गृहे वा devent at a वा विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र चतुर्षु स्थानेषु नियमात् कर्त्तव्यं चैत्यगृहे साधुमूले पौधशालायां गृहे वाऽऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तत्र को विधिः ?-यदि परं परभयं नास्ति यदि च केनापि सार्धं विवादो नास्ति यदि कस्मैचिन धारयति मा माकर्षविकर्षं भूदिति, यदि वाधमर्णं दृष्ट्वा न गृह्येय मा नीयेयेति, यदि व्यापारं न करोति, तदा गृह एवं सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ईर्याद्युपयुक्तो बधा साधुः भाषायां सावधं परिहरन् एषणायां लेष्टुं काष्ठं वा प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, लेप्मसिद्धाने न त्यजति त्यजन् वा प्रतिलिखति व प्रमाि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून् पश्चात् सामायिकं करोति करोमि भदन्त ! सामायिकं सावयं योगं पत्याख्यामि द्विविधं त्रिविधेन यावत् साधून् पर्युपासे इतिकृत्वा, पश्चात् ऐर्यापथिक
पेडिकमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहित्ता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि, जो
पत्तो (सो) सबिडीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ता आसहस्थिमादिणा जणेण य अधिकरणं वट्टति, ताधे ण करेति, कयसामाइएण य पादेहिं आगंतवं, तेणं ण करेति, आगतो साधुसमी करेति, जति सो सावओ तो ण कोइ उट्ठेति, अह अहाभद्दओ ता पूता कता होतुति भण (ण) ति, ताधे पुरइतं आसणं कीरति, आयरिया उट्ठिता य अच्छंति, तत्थ उद्वैतमणुर्हेते दोसा विभासितबा, पच्छा सो इड्डीपत्तो सामाइयं करेइ अणेण विधिणा-करेमि भन्ते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविधं तिविधेण जाव नियमं पज्जुवासामित्ति, एवं सामाइयं काउं पडिक्तो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवणेति कुंडलाणि णाममुद्द
^ इरियं
१ प्रतिक्रामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारात्रिकं पुनरपि गुरुं वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्वपि यदा स्वगृहे पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वद्धर्याऽऽयाति, तेन जनस्योत्साहः अपि च साधव आटताः सुपुरुषपरिग्रहेण, यदि स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्त्तते ततो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधुसमीपे करोति, यदि स श्रावकस्तदा न कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽतो भवत्विति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्या श्रोत्थितास्तिइन्ति तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना करोमि भदन्त ! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावश्नियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति स किल सामायिकं कुर्वन् मुकुटं अपनयति कुण्डले नाममुद्रां पुष्फतंबोलपावारगमादी वोसिरति । एसा विधी सामाइयस्स । आह - सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतः साधुरेव स कस्माद् इत्वरं सर्व सावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति ?, अत्रोच्यते, सामान्येन सर्व सावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमते र व्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्तेः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात्, साधु श्रावकयोश्च प्रपञ्चेन भेदाभिधानात् । तथा चाह ग्रन्थकारःसिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधंता वेदेन्ता पडिवज्जाइकमे पंच ॥ १ ॥ इह शिक्षाकृतः साधुश्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा - आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना -प्रत्युपे - क्षणादिक्रियारूपा, शिक्षा - अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, ग्रहणशिक्षां पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु विन्दुसारपर्यन्तं गृह्णातीति श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डेषणां यावत् नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम् - "सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेण कारणेणं बहुसो सामाइयं कुजा ॥ १॥” इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते - सामायिके पानिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिकएव कृते न शेपकालं श्रमण इव-साधुरिव श्रावको भवति यस्मात् एतेन कारणेन बहुशः-अनेकशः सामायिकं कुर्यादि
१ पुष्पताम्बूलमाचारकादि व्युत्सृजति, एप विधिः सामायिकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260