Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
235 भावश्यकहारिभद्रीया सार्थः ॥ १५६८ ॥ स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिकान्तकरणादतिकान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ १५६९ ॥ भोवत्थो पुण पजोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकते करेति, तथैव विभासा । व्याख्यातमतिकान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकच-समाप्तिदिव. सश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ १५७० ॥ भावत्थो पुण जत्थ पञ्चक्खाणस्स कोणो कोणो य मिलति, कथं?-गोसे आवस्सए अभत्तहो गहितो अहोरत्तं अच्छिऊण
छा पुणरवि अभत्तटुं करेति, बितियस्स पढवणा पढमस्स निठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिधीतियएगासणा एगहाणगाणिवि, अथवा इमो अण्णो विही-अभत्तठं कतं आयंबिलेण पारितं,पुणरवि अभत्तटुं करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातवो, णिवीतिगादिसु ससु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वार न्यक्षेण निरूपयन्नाह-मासे २
भावार्थः पुनः पर्युपणायो तपस्तरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभाषा। २ भावार्थः पुनर्यत्र प्रत्याग्यानस्य कोणः कोणश्च मिलतः, कथं, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थ करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एती द्वावपि कोणी एकत्र मिलितो, अष्टमादिषु द्विधातः कोटीसहितं यश्वरमदिवसः (स) तस्याप्येका कोटी, एवमाचामाम्ल निर्वि कृतिकैकासनकस्थानकाम्यपि, अथवाऽयमन्यो विधिः-अभक्कार्थः कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थ करोति बाचामाम्लं च, एवं एकासनादिभिरपि संयोगः कर्तव्यः, निर्विकृत्यादिषु सर्वेषु परशेष विमहगेषु च। च तपः अमुकं अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्यासो यावदायुरिति गाथासमासार्थः ॥ १५७१ ॥ एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा-साधवः 'अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ १५७२ ॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋपभनाराचसंहनने,(अधुनातु)एतद् व्यवछिन्नमेव आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिका. दय एवेति?, उच्यते सर्व एव,तथा चाह-स्थविरा अपि तथा(दा.)चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः॥१५७३॥ भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायचं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायबंति, मासे २ अमुगेहिं दिवसेहिं चतुत्थादि छठ्ठादि अट्ठमादि एवतिओ छट्टेण अहमेण वा, हहो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पञ्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परस्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुबंति, एतं पुण चोहसपुवीस
भावार्थः पुननियन्त्रितं नाम नियमितं यथाऽत्र कर्त्तव्यं, अथवाऽच्छिझं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे २ अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्ट. मादि एतावत् , षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छ्वासधरः, एतच्च प्रत्याख्यानं प्रथमसंहन निनोऽप्रतिबद्धा अनिश्रिताः, अत्र चामत्र च, अवधारणं ममासमर्थस्यान्यः करिष्यति, एवं शरीरेऽप्रतिबद्धा अनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः । पढमसंघतणेण जिणकपण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपजता थेरा तदा करता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहमयहरगागारेहिं अन्नत्थवि कारणमि जायंमि । जो भत्तपरिचायं करेइ सागारकडमेयं ॥ १५७४ ॥ अयं च महानयं च महान् अनयोरतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थ
मतो महत्तराकारतभूतैरन्यत्र वा-अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः ॥१५७४॥ अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरिं सुत्ताणुगमे भणिहिति, तत्थ महत्तरागारेहि-महल्लपयोयणेहि, तेण अभत्तहो पच्चक्खातो ताथे आयरिएहिं भण्णति-अमुगं गाम गंतवं, तेण निवेइयं जथा मम अज अब्भत्तहो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तहितो अभत्तडिओ वा जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कजस्स असमत्थो ताथे तस्स चेव अभत्तढियस्स गुरू विसजयन्ति, एरि. पस्स तं जेमंतस्स अणभिलासस्स अभत्तहितणिजरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अञ्चंतं.
प्रथमसंहननेन जिनकपेन च समं व्यवच्छिम, तस्मिन् पुनः काले आचार्या जिनकस्पिकार स्थविराम्मदा कुर्वन्त बासन् ६ अवयवार्थः पुनः सहाकारैः साकार, भाकारा सपरि सूत्रानुगमे भणियन्ते, तत्र महसराकार:-महत्ययोजनः, तेनाभक्तार्थः प्रत्याख्यातः तदाऽऽचार्य भग्यते-अमुकं ग्रामं गन्तव्यं, तेन निवेदितं पथा ममाचाभक्तार्थः, यदि तावासमर्थः करोतु यातु च, न शक्रोति भन्यो भक्कार्थोऽभक्तार्यों वा यः शक्नोति स बजतु, नास्त्यन्यस्तस्य वा कार्यस्य उसमर्थः तदा तमेवाभक्तार्थिकं गुरषो विसृजन्ति, ईशस्य तं जेमतोऽनभिलापस्याभक्तार्थ निर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुरसूरलामेऽपि विनश्यति अत्यन्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260