Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
166 आवश्यकहारिभद्रीया पुरिसाणं दोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिठ्ठायगलोट्टभंडणे वा, आदिसहाओ विसयप्पसिद्धासु भंसलासु । विग्रहाः प्रायो व्यन्तरबहुलाः । तत्थ पमत्तं देवया छलेजा, उड्डाहो निहुक्खत्ति, जणो भणेजा-अम्हं आवइपत्ताणं इमे सज्झायं करेंति, अचियत्तं हवेज्जा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, 'अणरायए'त्ति रण्णा कालगए निब्भएवि जाव अन्नो राया न ठविजइ, 'सभए'त्ति जीवंतस्सधि रण्णो बोहिगेहिं समंतओ अभिदुयं, जच्चिरं भयं तत्तिय कालं सज्झायं न करेंति, जदिवसं सुयं निद्दोच्चं तस्स परओ अहोरत्तं परिहरइ । एस दंडिए कालगए विहित्ति गाथार्थः॥१३४५॥ सेसेसु इमो विहीतदिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ । अणहस्स य हत्थसयं दिहि विवित्तंमि सुद्धं तु॥१३४६ ॥
अस्या एव व्याख्यानगाथामयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा।नियुक्खत्ति य गरिहा न पढंति सणीयगं वावि ॥१३४७॥ इमीण दोण्हवि वक्खाणं-गामभोइए कालगए तद्दिवसति-अहोरत्तं परिहरति, आदिसहाओ गामरहमयहरो अहिगार
पुरुषयोईयोः स्त्रियोर्द्वयोर्मलयोर्वा युद्ध, पृष्ठायतलोहभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (कलहविशेषेषु) । तत्र प्रमत्तं देवता छलबेत् । बट्टाहो निर्दु:खा इति, जनो भणेत्-अस्मासु आपत्प्राप्लेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत् , वृषभसंक्षोमः परचक्रागमे, दण्डिकः कालगतो भवति, राशि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतं, यावञ्चिर भयं सावन्तं कार्क स्वाध्यायं न कुर्वन्ति, यहिवसे नुतं निदौत्यं तस्मात्परतोऽहोरात्रं परिट्रियते । एष दण्डिके कालगते विधिः । शेषेष्वयं विधिः । अनयो₹योाख्यान-प्राममोजिके कालगते तहिवसमिति अहोगत्रं परिहरन्ति. आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकारनिउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवे सेज्जायरे अण्णमि वा अण्णयरघराओ
आरब्भ जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरइ, अह करेंति निदुक्खत्तिकाउं जणो गरहति अक्कोसेज वा निच्छब्भेज वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जइ उब्भिण्णं हत्थसयं वजेयचं, अणुन्भिन्नं असज्झायं न हवइ तहवि कुच्छियंतिकार्ड आयरणाओऽवठियं हत्थसयं वजिज्जइ । विवित्तंमिपरिवियंमि 'सुद्धं तु' तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे ॥ १३४७ ॥
सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिंचंति ।
विकिन्ने व समंता जं दिढ सयरे सुद्धा ॥ १३४८॥ व्याख्या-जदि नत्थि परिहवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसहस्स अहाभद्दगस्स इमं छड्डेह अम्ह
नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा अन्यतरगृहादारभ्य यावत् सप्तगृहान्तर एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दुःखा इतिकृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा, अल्पशब्देन चा शनैः कुर्वन्ति अनुप्रेक्षन्ते वा, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्भिनं हस्तशतं वर्जयितव्यं, अनुगिन्नं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा आचरणातोऽवस्थितं हस्तशतादू वर्जयितव्यं, विविक्ते-परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा-यदि नास्ति परिठापकस्तदा सागारिकस्य मादिशब्दात् पुराणश्राद्धस्य यथाभद्रकस्येमं स्वज अस्माकं । सज्झाओ न सुज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहि मग्गंति, अह अण्णा वसही न लब्भइ ताहे वसहा अप्पसागारिए विगिंचंति । एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विकिणं टिमि विवि तमि सुद्धा, अदिखे ताव गवेसेंतेहिं जं दिलु तं सर्व विवित्तंति छड्डियं, इयरंमि अदिलुमि तत्थत्थेवि सुद्धा-सज्झायं करेंताणविन पच्छित्तं, एत्थ एयं पसंगओ भणियंति गाथार्थः ॥ १३४८ ॥ वुग्गहेत्ति गयं, इयाणि सारीरेत्ति दारं, तत्थसारीरंपिय दविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा उ॥१३४९॥
व्याख्या-सारीरमवि असज्झाश्यं दुविहं-माणुससरीररुहिरादि तेरिच्छं असज्झाइयं च । एत्थ माणुसं ताव घिउ, तेरिच्छ ताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थल मयूराइयाण खहयरं । ए चउविहं, एकेकस्स वा दबादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ १३४९॥
पंचिंदियाण दव्वे खेत्ते सहिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥१३५०॥
१ स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धा, अथ न त्यजन्ति तदाऽन्या वसतिं मार्गयन्ति, मथान्या वसतिन लभ्यते तदा वृषभा अल्पसागारिके खजस्ति, एषोऽभिने विधिः, अथ भिन्न ढङ्कादिभिः समन्तात् विकीर्ण दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषनिर्यदृष्टं तत् सर्व परिष्ठापितं, इतरस्मिन्-अरष्टे तत्रस्थेऽपि शुद्धाः-स्वाध्यायं कुर्वतामपि न प्रायश्चित्तं, अनैतत् प्रसङ्गतो भणितं । व्युह इति गतं, इदानी शारीरमिति द्वारं तत्र-शारीरमपि अस्वाध्यायिक विविध-मानुष्यशरीररुधिरादि तेरश्चमस्वाध्यायं च, अत्र मानुष्यं तावत्तिष्ठतु तैरश्चं तावगणामि-तत्रिविध-मत्स्यादीनां जलजं गवादीनां स्थकर्ज मयूरादीना
सासरजं, एतेषामेकैकं द्वब्यादिकं चतुर्विध, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति ।। Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260