Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 211
________________ 202 आवश्यकहारिभद्रीया इच्छामि खमासमणो ! पियं च मे जं मे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुचयाणं सायरियउवज्झायाणं णाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं मे दिवसो पोसहो पक्खो वतिक्कत, अण्णो य भे कल्लाणेणं पज्जुवडिओ सिरसा मणसा मत्थएण वंदामि (सूत्रम् ) निगदसिद्धं, आयरिआ भांति - साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुं - कामा भणन्ति इच्छामि खमासमणो ! पुवि चेहयाई वंदित्ता नमसित्ता तुझं पायसूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा सम (मा)णा वा वसमाणा वा गामाणुगामं दुहज्ज माणा वा, राइणिया संपुच्छंति ओमराइणिया वंदति अज्जा वंदति अज्जियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सलोनिकसाओ ( तिकट्ट) सिरसा मणसा मत्थएण वंदामि || अहमवि वंदादेमि चेहयाई (सूत्रम् ) निगदसिद्धं, नवरं समणो- वुडवासी वसमाणो णवविगप्पविहारी, बुढवासी जंघालपरिहीणो णत्र विभागे खेत्तं काऊण विहरति, नवविगप्पविहारी पुण उउवद्धे अट्ठ मासा मासकप्पेण विहरति, एए अड विगप्पा, वासावासं एगंमि चेव ठाणे १ आचार्या भणन्ति-साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनं च निवेदवितुकामा भणन्ति-नवरं श्रमणो वृद्धावासः वैश्रमणो (वसन्) - नवविकल्पविहारः, वृद्धावासः परिक्षीणजङ्घाबलो नव विभागान् क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः स्तुवद्वेष्ट मासान् मासकल्पेन विहरति, एतेऽष्ट विकल्पाः वर्षावास मेकस्मिन् स्थाने. htति, एस णवत्रिगप्पो, अत्राचार्यो भणति - मत्थपण वंदामि तओ अपगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेदं अर्हपि तेसिंति, अण्णे भांति - अहमवि वंदावेमित्ति, इच्छामि खमासमणो ! उवद्विओमि तुम्भण्हं संतियं अहा कप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायच्छणं वा (स्यहरणं वा ) अक्खरं वा पयं वा गाहं वा सिलोगं वा (सिलोगनं वा ) अहं वा हेउं वा पसिणं बागरणं वा हिं (सम्म) चियत्तेण दिण्णं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडं (सूत्रम् ) निगदसिद्धं, आयरिआ भांति - 'आयरियसंतियं' ति य अहंकारवज्जणत्थं, किं ममात्रेति, तओ जं विणइया तमसट्ठि बहु मन्नति पंचमखामणासुत्तेण, तच्चेदं— इच्छामि खमासमणो ! कथाइं च मे कितिकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उबगहिओ सारिओ वारिओ चोइओ पडिचोइओ अभुडिओऽहं तुग्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहट्टु नित्थरिस्सामित्तिकद्दु सिरसा मणसा मत्थएण वन्दाभि ( सूत्र ) निगदसिद्धं, संगहिओ - णाणादीहिं सारिओ-हिए पवत्तिओ वारिओ अहियाओ नित्रत्तिओ चोइओ-खलणाए पडिचोइओ १ करोति, एप नवमो विकल्पः मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भणन्ति - अहमपि वन्दयामीति, तत आत्मानं गुरुभ्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, आचार्या भणन्ति आचार्यसत्कमिति चाहङ्कारवर्जनार्थं, ततो यत् विनायितास्तामनुशास्तिं बहु मन्यन्ते पञ्चमक्षामणासूत्रेण, संगृहीतः - ज्ञानादिभिः सारितः - हिते प्रवर्त्तित: वारितोऽहितात् निवर्त्तित: चोदितः स्खलनायां प्रतिचोदितः पुणो २ अवत्थं उवडिउत्ति, पच्छा आयरिओ भणइ - 'नित्थारगपारग'त्ति नित्थारगपारगा होहन्ति, गुरुणोत्ति, एयाई वयणाइति वक्कसेसमयं गाथार्थः ॥ १५२९ ॥ एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओवा ताहे सतह पंच तिन्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भणति - सामण्णेणं, अन्ने भणंति - खामणाइयं, अण्णे वरतुरसग्गाइयं, सेज्जदेवयाए य उस्सग्गं करेंति, पडिक्कंताणं गुरूसु वंदिएसु वहुमाणीओ तिण्णि थुइओ आयरिया भणति, इमेवि अंजलिम लियग्गहत्था समत्तीए नमोक्कारं करेंति, पच्छा सेसगावि भणंति, तद्दिवसं नवि सुत्तपोरिसी नवि अत्थपोरुसी थुईओ भणति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणानुसारेण भणति - देवसिए पडिक्कते खामिए य तओ पढमं गुरू चेव उट्ठित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति - देवसियं पडिक्कतं पक्खियं १ पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति - निस्तारकपारगा भवतेति, गुरुणामिति एतानि वचनानीति वाक्यशेषः । एवं शेषाणामपि साधूनां क्षामणावन्दनकं कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानां पञ्चानां त्रयाणां वा, पश्चाद्देवसिकं प्रतिक्राम्यन्ति, केचित् भगन्ति - सामान्येन, अन्ये भवन्तिक्षामणादिकं, अन्ये चारित्रोत्सर्गादिकं शय्यादेवतायाश्चोत्सर्गं कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च) वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अलिमुकुलतामहस्ताः समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि भणन्ति, तद्दिवसे नैव नैवापीरुपी स्तुतीभंगांन्त येम यावाघाताः एप पाक्षि कप्रतिक्रमणविधिर्मूलटीकाकारेण भणितः अन्ये पुनः आचरणानुसारेण भणन्ति देवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथमं गुरुरेवो न्याय पाक्षिकं क्षभयन्ति यथारात्रिकं तत उपविशन्ति, एवं शेषा अपि यथारात्रिकं क्षमयित्योपविशन्ति, पश्चाद्वन्दित्वा भणन्ति दैवसिकं प्रतिक्रान्तं पाक्षिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260