Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
217
आवश्यक हारिभद्रीया
भाए घिपि हितित्ति, सो य भर्मतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिओ भणति विज्जं साहेमि, चोरो भणति-केण दिण्णा १, सो भणति - सावगेण, चोरेण भणियं-इमं दवं गिण्हाहि, विज्जं देहि, सो सड्डो वितिगिच्छति - सिज्झेजा न वत्ति, तेण दिण्णा, चोरो चिंतेइ - सावगो कीडियाएव पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, तेण आगासगएण लोओ भेसिओ ताहे सो मुको, सङ्घावं दोवि जाया, एवं निवित्तिगिच्छेण होयवं, अथवा विद्वज्जुगुप्सा, विद्वांसः -साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा - निन्दा, तथाहि - तेऽस्नानात्, प्रस्त्रेदजल मिलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति - को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुरिन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थे उदाहरणं-एको सो पश्चंते वसति, तस्स धूयाविवाहे कहवि साहबो आगया, सा पिउणा भणिया-पुत्तग ! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिला भेति, साहूण जलगंडो तीए अग्घाओ, चिंतेअहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जइ फासुएण पहाएजा ?, को दोसो होज्जा ?, सा तस्स ठाणस्स अणालोइयपडिकंता
१ प्रभाते गृहीष्यते इति, स च भ्राम्यन् तं विद्यासाधकं प्रेक्षते, तेन पृष्टो भणति-विद्यां साधयामि, चौरो भणति केन दत्ता ?, स भणति - श्रावण, चौरेण भणितं इदं द्रव्यं गृहाण विद्यां देहि, स श्राद्धो विचिकित्सति सिध्येन्न वेति, तेन दत्ता, चौरश्चिन्तयति - श्रावकः कीटिकाया अपि पापं नेच्छति, सत्यमेतत् स साधयितुमारब्धः, सिद्धा, इतरः धानो गृहीतः, तेमाकाशगतेन लोको भाषितः, तदा स मुक्तः, श्रद्धावन्तौ द्वावपि जातो, एवं निर्विचिकिल्लेन भवितव्यं । २ मन्त्रोदाहरणं एकः श्राद्धः प्रत्यन्ते वसति, तस्य दुहितृविवाहे कथमपि साधवः आगताः, सा पित्रा भणिता-पुत्रिके ! प्रतिलम्भय साधून्, सा मण्डितप्रसाधिता प्रतिलम्भयति, साधूनां जलगन्धस्तयाऽऽप्रातः चिन्तयति - अहो अनवद्यो भट्टारकैर्धर्मो देशितः यदि प्रासुकेन स्नायात् को दोषो भवेत् ?, सा तस्य स्थानस्थानालोचितप्रतिक्रान्ता
कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गब्भगता चेव अरई जणेति, गव्भपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सो संधावारो तीए गंधं न सहद्द, रण्णा पुच्छ्रियं किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्टा, भणति - एसेब पढमपुच्छति, गओ सेणिओ, पुषुfasain कहिते भइ राया- कहिं एसा पश्चणुभविस्सइ सुहं दुक्खं वा ?, सामी भणइ-एएण कालेण वेदियं, सा तव चेष भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्जामि, वंदिता गओ, सोय अवहरिओ गंधो, कुलपुत्तरण साहरिया, संवडिया जोवणत्था जाया, कोमुइवारे अम्मयाए सम आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छति, तीए दारियाए अंगफासेण अज्झोचवण्णो णाममुद्दे दसियाए तीए बंधर्ति, अभयस्स कहियं - णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्केकं माणुस्सं पलोएवं नीणिज्जइ, सा
१ कालं कृत्वा राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न पतति, जाता म्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकच तेन प्रदेशेन निर्गच्छति, स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्टं-किमेतदिति ? कथितं दारिकाया गन्धः, गत्वा दृष्टा, भणति - एवैव प्रथमपृच्छेति, गतः श्रेणिकः, पूर्वोद्दिष्टे वृत्तान्ते कथिते भणति राजा - कैषा प्रसनुभविष्यति सुखं दुःखं वा ?, स्वामी भणति एतेन कालेन वेदितं सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठों हंसोलीं करिष्यति तां जानीयाः वन्दित्वा गतः स चापहृतो गन्धः, कुलपुत्रकेण संहता संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽऽषया सममागता, अभयः श्रेणिकथ प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शमाध्युपनो नाममुद्रां तस्था दशायां बनाति, अभ्याय कथितं - नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुकेण रमंति, रायाणिउ तेण पोत्तेण वार्हति, इयरा पोतं देति सा विलग्गा, रण्णा सरियं, मुक्का य पवइया, एयं विउदुगुंछाफलं । परपापंडानां - सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति यत उक्तम्“असीयसयं किरियाणं अकिरियवाईण होइ चुलसीती । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥ १ ॥ गाहा”, इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते - 'असियसंयं किरियाणं' ति अशीत्युत्तरं शतं क्रियावादिनां तत्र न कर्त्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरा पुण्यापुण्य मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः - अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, कालवादिनः, उक्तेनैवाभिलापेन द्वितीय विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थी विकल्प', पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पश्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वा
१ दारिका दृष्टा चौर इति गृहीता परिणीता च, अभ्यदा च बाह्यक्रीडया रमन्ते, राज्यस्तं पोतेन वाहयन्ति, इतराः पोतं ददति सा विलना, राशा स्मृतं, मुक्ता च प्रब्रजिता, एतत् विद्वज्जुगुप्साफलं ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260