Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 228
________________ 219 आवश्यकहारिभद्रीया अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंमओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियब्वा, तंजहा-धंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए । (सूत्र)। . अस्य व्याख्या-स्थूला:-द्वीन्द्रियादयः,स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (णां) सूक्ष्माधिग मेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः-इन्द्रियादयः तेषामतिपातः स्थूलप्राणातिपातः तं श्रमणोपासका श्रा. वक इत्यर्थः प्रत्याख्याति,तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरैर्द्विविधःप्ररूपित इत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाजातः सङ्कल्पजः, मनसः सङ्कल्पाद्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति, आरम्भाजातः आरम्भजा, तत्रारम्भो-हलदन्तालखननस्तत्(लवन) प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो यावजीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति/'नारम्भज मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आहएवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः समवासिना सङ्कल्प्येव सचित्तपृथ्व्यादिपरिभोगात्, तत्थ पाणातिपाते कन्जमाणे के दोसा ? अकर्जते के गुणा ?, तत्थ दोसे उदाहरण कोंकणगो, तरस भजा गया, पुत्तो य से अस्थि, तस्स दारगस्स दाइयभएण दारियं ण लभति, ताधे सो अन्नलक्खेण रमतो सत्र प्राणातिपाते क्रियमाणे के दोषाः भक्रियमाणे च के गुणाः१, तन्त्र दोघे उदाहरणं कोणकः, तस्य भार्या मृता, पुत्रश्न तस्य मस्ति, तस्स दारकस्य दायादभयेन दारिका न लभते, तदा सोऽन्यलक्ष्येण रममाणो विधति।गुणे उदाहरणं सत्तवदिओ। बिदियं उज्जेणीए दारगो, मालवेहिं हरितो सावगदारगो,सूतेण कीतो, सो तेण भणितोलावगे ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सो णेच्छति, पच्छा पिट्टेत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रण्णा सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रण्णाविभणिओ णेच्छति, ताधे हत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठवितो, अण्णता थेरा समोसडा, तेसिं अंतिए पवइतो । ततियं गुणे उदाहरणं-पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउविधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्तिकाउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिंति, रणो अभिमरए पउंति, गहिता य भणति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सबसत्ताणं खेमं करेमि किं पुण रण्णो सरीरस्सत्ति ?, तथावि वज्झो आणत्तो, रणोय असोगवणियाउ(ए) अगाहा पुक्खरिणीसंछण्णपत्तमि १ विध्यति । गुणे उदाहरणं सप्तपदिकः द्वितीय, उजयिन्या दारको, मालवकैहृतः श्रावकदारकः, सूतेन क्रीतः, स तेन भणितः-लावकान् मारय, तेन मुक्ताः, पुनर्भणितः-मारयेति, स नेच्छति, पश्चारिपट्टयितुमारब्धः, स पिट्टयमानः कूजति, पश्चाद् राज्ञा श्रुतः, शब्दयित्वा पृष्टः, तदा कथयति, राज्ञाऽपि भणितो नेच्छति, तदा हस्तिना त्रासितस्तथापि नेच्छति, पश्चादाज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविराः समवसृतास्तेषामन्तिके प्रनजितः । तृतीयमुदाहरणं गुणे-- पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य ममात्य चतुर्विधया बुज्या संपमः श्रमणोपासकः श्रावकगुणसंपन्नः, स पुना राज्ञे हित इति कृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सस्कारयन्ति, राज्ञोऽभिमरकान् प्रयुजन्ति, गृहीताश्च भणन्ति इन्यमानाः-वयं क्षेमसस्काः तेनैव क्षेमेण नियुकाः, क्षेमो गृहीतो भणति-श्रहं सर्वसत्वाना क्षेमं करोमि किं पुना राज्ञः शरीरस्येति !, तथापि वभ्य भाज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रविसमुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणि समत्थो, जोय वग्झो रण्णा आदिस्सति सो बुच्चति-एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति,ताधे खेमो उठेऊण नमोऽत्थु णं अरहताणं भणित्तु जदिहं निरावराधी तो मे देवता साणेज्झं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेज्झणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिण्णो, रण्णा हरिसितेण खामितो उवगूढोय, पडिपक्खणिग्गहं कातूण भणितो-किं ते वरं देमि ?, तेण णिरुंभमाणेणवि पधज्जा चरिता पवइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहितमनुपालनीर्य, तथा चाह-'थूलगे'त्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पश्चातिचाराः 'जाणियवा' ज्ञपरिज्ञया न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिहननं वधुः ताडनं कमादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभार:प्रभूतस्य पूगफलादेः स्कन्धपृष्ट्यादिप्यारोपणमित्यर्थः,भक्तं-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः, एतान समाचरन्नतिचनि प्रथमाणुव्रतं, तदत्रायं तस्य विधिः शमृणाला उपलप मोपशोभिता, सा च मकरमा दुरवगाहा, न च तान्युत्पलादीनि कोऽप्युचेतुं समर्थः, यत्र वध्यो राज्ञाऽऽदिश्यते स उच्यते-इसः पुष्करिणीतः पनान्यान येति, तदा झम उरथाय नमोऽस्तु अईयो भणिया यद्यहं निरपराधस्तदा मधे देवता सानिध्यं ददातु, साकारं भक्तं प्रत्याख्याधावगातः, देवतासान्निध्येन मकरपृष्टिम्धिनो यहून्यु'पलपमानि गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन शामितः उपगृतश्र, प्रतिपक्षनिमहं कृत्वा भणितः-किं ते वरं ददामि १, तेन निरुध्यमानेनापि प्रवज्या चीणां प्रयजिनः, एते गुणाः प्राणातिपातविरमणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260