Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 224
________________ 215 भावश्यकहारिभद्रीया सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पचइस्संति, तम्हा न दायहो । गणाभिओगेण वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दितोवि सो नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो गिहत्थो सावओ जाओ, तेण वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, ताहे उइण्णा साहइ तज्जती-कि ममं उज्झसि नवत्ति?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइममं अञ्चेहि, सो भणइ-जिणपडिमाणं अवसाणे ठाहि, आम ठामि, तेण ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायचं, दवाविजंतो णातिचरति । गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगंधूयं मग्गति, ताणि न देंति, सो कवडसवृत्तणेण साधू सेवेति, तरस भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पु शक्रेणाहतः पश्चात् स्थितः, एवं राजाभियोगेन ददत् नातिकामति, कियन्त एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान दातव्यः । गणाभियोगेन बरुणो रथमुशले नियुक्तः, एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्म । बलाभियोगोऽप्येवमेव । देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन ड्यन्तराचिरपरिचिता उजिझताः, एका तत्र व्यन्तरी प्रद्वेषमापना, गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, तदाऽवतीर्णा कथयति सर्जयन्ती-कि मामुग्मसि न येति !, श्रावको भणति-नवरं मा मे धर्मविराधना भूत् , सा भणति-मामर्चय, स भणति-जिनप्रतिमाना पार्धे तिष्ठ, भो तिष्टामि, तेन स्थापिता, दारको गावश्च तदानीताः, ईदृशाः कियन्तो भविष्यन्ति तस्मान दातव्यं, दाप्यमानो नातिचरति । गुरु निग्रहेण भिक्षुपासकपुनः श्रावकं दुहितरं याचते न तौ दत्तः, स कपट श्राद्धतया साधून सेवते, तस्य भावेनोपगतं, पश्चात् कथयति-एतेन कारणेन पूर्वमागतोऽस्मि याणिं सत्भावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ ज तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति-अज एक्कसिं वच्चाहि, सो गओ, भिक्खुएहिं विज्जाए मंतिऊण फलं दिण्णं, ताए वाणमंतीरए अहिडिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासा णि सयणो य आरद्धो सजेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति ?, कहिए पडिसेहेति, अण्णे भणंति-तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणा विवंचित्ति, तं किर फासुगं साहूणं दिण्णं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेजा। वित्तीकंतारेणं देजा, सोरट्टो सडओ उजेणिं वच्चइ दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिकूखुएहिं भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्ति, तेण पडिवणं, इदानीं सद्भावभावकः, श्रावकः साधून पृच्छति, तैः कथितं, तदा दत्ता दुहिता, स श्रावकः पृथग्गृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, तौ भणतः-अधैकश भागच्छ, स गतः, भिक्षुर्विद्यया मनयित्वा फलं दत्तं, तया व्यन्तर्याऽधिष्ठितो गृहं गतः तां श्रावकदुहितरं भणति-भिक्षुकेभ्यो भक्तं दद्वः, सा नेच्छति, दासाः स्वजनश्च आरब्धः सजयितुं, श्राविकाऽऽचार्यान् गस्वा कथयति, तैः योगप्रतिभेदो दत्तः, स तस्मै पानीयेन दत्तः, सा व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति-कथं वेति !, कथिते प्रतिषेधति, अन्ये भणन्ति-तया मदनबीजेन वमितः, स ततः स्वाभाविको जातो, भणति-मातापितृ. पछलेन मनाए विवचित इति, तस्किल प्रासुकं साधुभ्यो देतं, ईशाः कियन्त श्राचार्या भविष्यन्ति तस्मात् परिहरेत् । वृत्तिकान्तारेण दद्यात् , सौराष्ट्रः श्रावक बजयिनी व्रजति दुष्काले तच्चनिकैः सम, तस्य पथ्यदनं क्षीण, भिक्षुकैभण्यते-अस्मदीयं वह पध्पदनं तर्हि तुभ्यमपि दीयते इति, तेन प्रतिपनं, अण्णया तस्स पोट्रसरणी जाया, सोचीवरहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोकारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिहिऊण भणह-नमो अरहंताणंति, बुज्झ गुज्झगा २, तेहिं गंतूण भणिओ संवुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो तम्हा परिहरेज्जा ॥ ___ अत्राह-इह पुनः को दोपः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानांच मिथ्यात्वस्थिरीकरणं, धर्मवुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं"सेवेहिपि जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणहा दाणं न कहिंचि पडिसिद्धं ॥ १॥" तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविजिपवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते'संमत्तस्स समणोवासएण'मित्यादि सूत्रं, अस्य व्याख्या 'सम्यक्त्वस्य' प्रागनिरूपितस्वरूपस्य श्रमणोपापकेन-श्रावकेण 'एते' वक्ष्यमाणलक्षणाः अथवाऽमीये प्रक्रान्ताःपञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परि १ अन्यदा तस्यातीसारो जातः, सचीवरैवेष्टितम्रनुकम्पया, स भट्टारकेभ्यो नमस्कार कुर्वन् कालगतो देवो वैमानिको जातः, भवधिना तबनिकशरीर प्रेक्षते, तदा सभूपणेन हरलेन परिवेषयति, श्रादानामपभाजना, भाचार्याणामागमनं, कथनं च, तैर्भणितं-यातामहतं गृहीत्वाभणत-नमोऽहंजय इति, बुध्यस्व गुह्यक ! २, तेर्गस्वा भणितः संबुद्धो बंदिया लोकाय कथयति-यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत् ॥२॥ सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहः । सत्वानुकम्पना दानं न कुत्रापि प्रतिषिद्धम् ॥ १॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260