Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
204
आवश्यकहारिभद्रीया
harsa आगया पडकमंति, अह मत्तए वोसिरियं होज ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुग जइ हत्थ - सयं नियत्तस्स बाहिं तो पडिक्कमंति, अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासन्ति गाथार्थः 'विहारेति विहारं व्याचिख्यासुराह - 'निययालयाउ गमणं' गाहा [ गाथा ]sन्यकर्त्तृकी सोपयोगा च निगदसिद्धा च । 'सुत्ते वत्ति सूत्रद्वारं व्याचिख्यासुराह - 'उद्देसस मुद्देसे' गाहा व्याख्या - सुत्तस्स उद्देसे समुद्देसे य जो कीरइ तत्थ सत्तावीसमुस्सासा भवति, अणुण्णवणवाए य, एत्थ जइ असढो सयं चेव पारेइ, अह सढो हे आयरिया अट्ठे ऊसासा, 'पडवणपडिक्कमणमाई' पडविओ कज्जनिमित्तं जइ खलइ अद्रुस्सास उस्सगं करिय वितियवारं जति तो सोलस्सुस्सासं, ततियवारं जइ तो न गच्छति, अण्णो पडविज्जति, अवस्सकज्जे वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेवि अट्ठउस्सासा, आदिसहाओ कालगिण्हण पडवणे य
गच्छइ,
१ स्तदाऽभ्यागताः प्रतिक्राम्यन्ति, अथ मात्रके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, स्वस्थानात् पुनर्यदि हस्तशत निर्वृत्तादहिस्तदा प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छ्रासा इति । सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते सत्र विंशतिरुच्छ्रासा भवन्ति, अनुज्ञायां च अत्र यद्यशठः स्वयमेव पारयति अथ शठस्तदाऽऽचार्या अष्टैवोच्छ्वासान् प्रस्थापनप्रतिक्रमणादौ प्रस्थापितः कार्यनिमित्तं यदि स्खलति अष्टोच्छ्वासमुत्सर्गं कृत्या गच्छति, द्वितीयवारं यदि तदा पोडशोच्छ्रासं तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकार्ये या देवान् वन्दित्वा पुरतः साधून् स्थापयित्वाऽम्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टच्छ्रासाः, आदिशब्दात् कालग्रहणे प्रस्थापने च गोयरचरियाए सुयखंधपरियट्टणे अट्ठ चेव, केसिंचि परियहणे पंचवीस, तथा चाह - 'सुयसंधपरियहणं मंगलथं (उज्जोय ) काउस्सगं काऊण कीरइ'त्ति गाथार्थः ॥ १५३४ ॥ अत्राह चोदकः - 'जुजइ अकालपढियाइ' गाथा, युज्यते - संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठु च प्रतीच्छितादि - दुष्टविधिना प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुण्णसमुद्दे से 'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाधार्थः ॥ १५३५ ॥ यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अप निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सग्गंति कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्य (ते) न कर्त्तव्यः तर्ह्यद्देश कायोत्सर्ग इति गाथाभिप्रायः । १५३६ ॥ अत्राहाचार्यः - 'पावुग्घाई कीरइ' गाहा निगदसिद्धा ।। १५३७ || 'सुमिणदंसणे राउ'त्ति द्वारं व्याख्यानयन्नाह - 'पाणवहमुसावाए' गाहा, सुमिमि पाण
मुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूर्ण उस्सासाणं भविज्जाहि, मेहुणे दिद्विविपरियासियाए सयं इत्थीविष्परियासयाए अट्ठसयति । उक्तं च- "दिट्ठीविष्परियासे सय मेहुन्नंमि थीविपरियासे । ववहारेणढसयं अनभिस्संगस्स साहुस्स ॥ १ ॥” गाथार्थः ॥ १५३८ ॥ 'णावाण तिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह - 'नावाए उत्तरि वहगाई' गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाह
१ गोचरचर्यायां श्रुतस्कन्धपरावर्तनेऽष्टैव, केषाञ्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरार्त्तनं मङ्गलार्थं कायोत्सर्गं कृत्वा क्रियते । २ स्वमे प्राणवधमृषा- वादादतमैथुन परिग्रहेष्वासेवितेषु सत्सु शतमेकमनूनमुच्वासानां भवेत्, मैथुने दृष्टिविपर्यासे शतं स्त्रीविपर्यासेऽष्टशतमिति. पायसमा ऊसासा कालप्रमाणेण हुंति नायत्र्वा । एयं कालपमाणं उस्सग्गेणं तु नायवं ।। १५३९ ॥
'पायसमा उस्सासा काल' गाहा व्याख्या नवरं पादः - श्लोकपादः ॥ १५३९ ॥ व्याख्याता गमनेत्यादिद्वारगाथा. अधुनाऽऽद्य द्वारगाथागत मशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया का त्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह् भाष्यकारः -
जो खलु तीसइवरिसोत्तरिवरिसेण पारणाइसमो । विसमे व कूडवाही निश्विन्नाणे हु से जड्डे ॥ २३५ ॥ (भा० ) समभूमेवि अइभरो उज्जाणे किमुअ कूडवाहिस्स ? । अइभारणं भज्जइ तुत्तयघाएहि अ मरालो ॥ २३६ ॥ (भा० ) एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्संग्गं । मायावडिअं कम्मं पावइ उस्सग्गकेसं च ॥ १ ॥ ( प्र० ) मायाए उस्सग्गं सेसं च तवं अकुत्र्वओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिजरियं । । १५४० ॥ निक्कूडं सविसेसं वयाणुरूवं वलाणुरूवं च । खाणुव्व उद्घदेहो काउस्सगं तु ठाइजा ॥ १५४१ ॥
व्याख्या - यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षे - णान्येन वृद्धेन साधुना पारणाइसमो - कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः । विषम इव - उकादाविव कूटवाही बलीवर्ष इव निर्विज्ञान एवासौ 'जडे' जडुः, स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः ॥ २३५ ॥ अधुना दृष्टान्तमेव विवृण्वन्नाह - 'समभूमेवि अइभरो' गाहा व्याख्या - समभूमावपि अतिभरविषमवाहित्वात् 'उज्जाणे किमुत कूडवाहिस्स' ऊर्द्ध यानमस्मिन्नित्युद्यानम् - उदकं तस्मिन्नुद्याने किमुत ?, सुत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260