Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
212 भावश्यकहारिभद्रीया संजोगाण दसण्ह भंगसयं इक्कवीसई सहा । चउसंजोगाण पुणो चउसट्टिसयाणिऽसीयाणि ॥२॥ सत्तुत्तरं सयाई छसत्सराइं च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सत्वग्गं ॥ ३ ॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अहहिया । एसो उवासगाणं वयगहणविही समामेणं ॥४॥(प्र०) व्याख्या-एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र तावदियं स्थापना, प्रा०म० अ०० | १०| थूलगपाणातिवातं पच्चक्खाइ दुविहं तिविहेण १ दुविहं दुविहेणं २ दुविहं एक्कविहेणं ३ एग२२३२।३३२।३ २।३ | विहं तिविहेणं ४ एगविहं दुविहेण ५ एगविहं एगविहेण ६, एवं थूलगमुसावायअदत्तादाण२२२२२२२२२२२२२२ मेहुणपरिग्गहेसु, एक्केके छभेदा, एए सबेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक् 'वय २।१२।१२।१२।१२।१ | एक्कगसंजोगाण होती पंचण्ह तीसई भंग'त्ति तद् भावितं, इयाणि दुगचारणिया-थूलगपाणाइ१॥३१॥३१-३१।३ १।३ | वायं थूलगमुसावायं पञ्चक्खाति दुविहंतिविहेण १ थूलगपाणाइवायं दुविहंतिविहेण थूलगमुसा१।२१।२१।२१।२ १२२ वायं पुण दुविहं दुविहेण २ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण दुविहं एगविहेण ३ १।११।११।११।११।१] थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहंतिविहेण ४ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहं दुविहेण ५ थूलगपाणातिवायं २-३ थूलगमुसावायं पुण एगविहंएगविहेण ६, एवं थूलगअदत्तादाणमेहुणपरिग्गहेसु एक्केके छन्भंगा, सधेवि मिलिया चउचीसं, एए य थूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएमु पत्तेयं चउबीस हवंति, एए य स वि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इयाणिं थूलगमुसावायाइ चिंतिजइ-तत्थ थूलगमुसावायं थूलगअदत्तादाणं पञ्चक्खाति दुविहं तिविहेणं १ थूलगमुसावायं दुविहं तिविहेण अदत्तादाणं पुण दुविहं दुविहेण २ एवं पुबकमेण छब्भंगा नायबा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ २,सबेवि मिलिया अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरेसुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए सधेवि मेलिया अलुत्तरं सयंति, चारिओ धूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं थूलगमेहुणं वा पञ्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २-२ एवं पुवकमेण
नायबा, एवं थूलगपरिग्गणवि छभंगा, मेलिया बारस, एए यथूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं वितियाइसुवि पत्तेयं छ २ हवंति, एते सवेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं थूलगमेथुणादि चिंतिजति, तत्थ थूलगमेहुणं थूलगपरिग्गरं च पञ्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह पुण दुविधं दुविधेण २ एवं पुबकमेण छब्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सबेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सबेवि चोतालसयं अकृत्तरसयं बावत्तरि छत्तीसं मेलिता तिण्णि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सहा सता होंति'त्ति तदेतद् भावितं, इदाणिं तिगचारणीयाएथूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण १ थूलगपाणातिवातं थूलगमुसाबादं २-३ थूलगादत्तादाणं पुण दुविधं दुविधेण २ थूलगपाणातिवायं थूलगमुसावायं २-३ थूलगादत्तादाणं पुण दुविहं एगविहेणं ३ एवं पुबकमेण छब्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं २ छ २, सबेवि मेलिया अठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ अट्ठारस २ हवंति, सधेवि मेलिया अहत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ अछुत्तरं २ सयं हवंति, एए य. सबेवि मिलिया छ सयाणि अडयालाणि, एवं धूलगपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादाणेष सह चारिजति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवार्य थूलगादत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ मेलिया दुवालस, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ दुवालस २, सबेवि मेलिया बावत्तरि हवंति, एते य पाणाइवायपढमघरममुंचमाणे
य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बितियाइसुवि पत्तेयं बावत्तरि २, सबेऽवि मिलिया चत्तारि सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इयाणि थूलमेहुणेण परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २-३ परिग्गहं दुविहं दुविहेण २एवं पुत्रक्कमेण छन्भंगा, एए उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ छ,सवेऽपि मेलिया छत्तास, एते यथूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छत्तीसं, सोवि मेलिया सोल सत्तरा दोसया। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहुणेण सह चारिओ, चारिओ य तिगसंजोएणं पाणातिवाओ, इटाणि गुमायो चिंतिजइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहं तिविहेण १ थूलगमुसावायं थूलगा
दत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुषक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260