Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
207 भावश्यकहारिभद्रीया दाराणिधभेमि,तो आलग्गे(अहण्णे)मु नागरेसु आगासस्था भणिस्सामि-जाए परपुरिसो मणेणाविन चिंतिओं सा इस्थिया चालणीए पाणियं छोदणं गंतूणं तिण्णि वारे छटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासि सेसनागरिएहिं बाहि पच्छा जाएजासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, एवं ताव पहलोइयं काउस्सग्गफलं, अग्ने भर्णति-वाणारसीए सुभद्दाए काउरसग्गोकओ, एलगच्छप्पत्ती भाणियवा।राया 'उदिओ. दए'त्ति, उदितोदयस्स रण्णो भजा(धम्म) लाभागयं णिवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोकारे । 'सेहि भजा यति चपाए सुदंसणो सेहिपुत्तो, सोसावगो अहमिचाउद्दसीसु चञ्चरे उवासगपडिम बीप पत्थिजमाणो णिच्छइ, अण्णया पोसहकाओ देवपडिमत्ति वत्थे चेडीए वेदिउं अंतेउर अतिणीओ, देवीए निन्छ घेविकए नेच्छइ, पउहाए कोलाहलो कओ, रण्णा वझो आणतो, निजमाणे भज्जाए से मित्सवतीए सावियाप सुख,
द्वाराणि स्थगिष्यामि, सतोऽतिमापशेषु मागरेषु आकाशस्था भणियामि-यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुरक क्षित्वा गत्वा ग्रीन् वाराम् छपश्यति उद्घाटानि भविष्यन्ति, ततस्वं परीक्ष्य शेषनागरैः सह पहिः पश्चाचायाः, तत उतूघाटयिष्यसि, ततः स्फेटिष्यस्युडाहा प्रशंसा प्राप्स्यसि, तथैव कृतं, प्रशंसा प्राप्ता, एतत्तापदैहलौकिकं कायोत्सर्गफलं, अम्बे भनम्ति-वाराणस्या सुभद्रया कायोत्सर्गः कृतः, एकाक्षोत्पत्ति पितम्या । राजा दितोदव इति, उदितोववस्य राज्ञः भार्या धर्मलाभागतं मन्तःपुरवं प्रमणमुपसर्गयति कथानकं यथा नमस्कारे । श्रेष्ठिभार्या चेति चम्पार्या सुवर्शनः श्रेमिपुत्रा, समावकोऽष्टमीचतुर्दश्योनावरे पालकमतिमा प्रतिपचते,स महादेन्या प्रार्यमानो नेच्छति, सम्पदाप्रसटकायो देवप्रतिमे नि चेव्या वर्वेयित्वा ममतापुरमानीता, देश्या निर्बन्धे कृतेऽपि नेच्छति, पहिल्या कोलाहलाता, हा वध्य माज्ञप्ता, मीयमानो भाया तस्स मित्रवत्या भाविकया श्रुतः, int सञ्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अखंडाणि कीरंतुत्ति खंधे असी वाहितो, सञ्चाणजक्खण परफदाम कतो.मनोरना पडतो. तामित्तवतीए पारियं तथा 'सोदास'तिसोदासोराया. जहानमोझारे. 'खग्गभणे ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, पट्टाए मारेति साहू, पहाविया, तेण दिवा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवइ, पच्छा तं दखूण उवसंतो । एतदैहिक फलं, 'सिद्धी सग्गो य परलोए'सिद्धिः-मोक्षः स्वर्गो-देवलोका चशब्दात् चक्रवर्तित्वादि च परलोके फलमिति गाथार्थः ॥ १५५० ॥ आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात् , स कथं कायोत्सर्गफलमिति !, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात् , कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं १, यत आह भाष्यकार:जह करगओ निकितइ दारू इंतो पुणोविवञ्चंतो। इअ कंतंति सुविहिया काउस्सग्गेण कम्माई॥२३७॥(भा०) काउस्सग्गे जह सुट्टियस्स भजति अंगमंगाई । इय मिदंति सुविहिया अट्टविहं कम्मसंघायं ॥ १५५१ ॥ अन्नं इमं सरीरं अन्नो जीवृत्ति एव कयबुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ॥१५५२॥ जावइया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुब्विसहतरा नरएसु अणोवमा दुक्खा ॥ १५५३ ॥
सत्वाणयक्षस्य माश्रवणाय (मसपना) कायोत्सर्गे स्थिता, सुदर्शनसावट सगा भवानिवति स्कन्धेऽसिः प्रहतः, सत्याणयक्षेण पुष्पदामीकतः, मुक्तो राशा पूजितः, तदा मित्रवत्या पारितः । सौदासेति सौदासो राजा, पथा नमस्कारे, सम्मममिति, कबिहिराइमामण्यः सः समुत्पाः, वर्तन्या मारपति साधुन्, साधनः प्रधाविताः, तेन हा मागतः, इतरेऽपि कायोत्सर्गेण खिता, न प्रभवति । पचात्तटोपशान्ता,
तम्हा उ निम्ममेणं मुणिणा उपलबसुत्तसारणं ।
काउस्सग्गो उग्गो कम्मखयहाय काययो । १५५४ ॥ काउस्सग्गनिजुती समत्ता (प्रन्याय २५३९) व्याख्या-यथा 'करगतो'त्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काठ, किं कुर्वन् ?-आगच्छन् पुनश्च ब्रजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि-ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं"संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे। संजमाओ तवो होड, तवाओ होइ निजरा ॥१॥निजराएऽसुभं कम्म, खिजई कमसोसया।आवस्सग(गण)जुत्तस्स,काउस्सग्गोविसेसओ ॥"इत्यादि,अयं गाथार्थः॥२३७॥ अत्राह-किमिदमिरथमित्यत आह-काउस्सग्गे'गाहा व्याख्या कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवरा:-साधवः अष्टविध-अष्टप्रकारं कर्मसात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥१५५१॥आहेयदि कायोत्सर्गे मुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति ?, अत्रोच्यते, सौम्य ! मैवं-'अन्नं इम' गाहा व्याख्या+अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलो. पभोका य इदं त्यजत्येव, एवं कृतबुद्धिःसन् दुःखपरिक्लेशकर छिन्द्धि ममत्वं शरीरात्, किंच-यधनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यतः कार्य इति गाथार्थवा१५५२शाकिं चैवं विभावनीयम्-'जावइया'गाहा व्याख्या-याव
संवरेण भयेनुसो गुह्या संयमोत्तमो भवेत् । संयमात्तपो भवति तपसो भवति निर्जरा निर्जरयाऽधर्म कर्म क्षीयते क्रमशः सदा । भावस्यकेन युक्तस्य कायोत्सर्गे विशेषतः॥॥ Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260