Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 218
________________ 209 आवश्यकहारिभद्रीया मूलगुणावि यदुविहासमणाणं चेव सावयाणं च । ते पुण विभजमाणा पंचविहाहुंति नायव्वा ॥१॥(प्र.) पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं मुलगुणा तिविहंतिविहेण नायव्वा ॥२४३॥ (भा०) व्याख्या-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छत्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे'त्ति प्रतिषेधप्रत्याख्यान एवं भावे'त्ति एवं भावप्रत्याख्यानं च, एए खलु छन्भेया पच्चक्खाणंमिनायवत्तिगाथादलं निगदसिद्धमयं गाथासमुदायार्थः। अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे ॥२३८॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-दवनिमित्तं गाथाशकलम्, अस्य व्याख्या द्रष्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः। यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यव. स्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यद्रव्येष्विति, क्षुण्णश्चायं मार्गः, 'तत्थ रायसुय'त्ति अत्रकथानकं-एगस्स रणो धूया अण्णस्स रण्णो दिण्णा, सो य मओ, ताहे सा पिउणा आणिया, धम्म पुत्त! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति मंस न खामित्ति पञ्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे एकस्य राशो दुहिताऽन्य राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्म पुत्रिके ! कुर्विति भणिता, सा पाषण्डिभ्यो दानं ददाति, मन्यवा कार्तिको धर्ममास इति मांस न खादामीति प्रत्याख्यातं, तंत्र पारणकेऽनेकाः शतसहस्राः (पशवो) मांसार्थमुपनीताः, तदा भत्तं दिजति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरी, ते भणति जावजीवाए कत्तिउत्ति, किंवा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहति, पच्छा संबुद्धा पवतिया, एवं तीसे दवपञ्चक्खाणं, पच्छा भावपञ्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्ध, अदित्साप्रत्याख्याने 'बंभणसमणा अदिच्छत्ति हे ब्राह्मण हे श्रमण अदित्सेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सव वस्तुतः प्रतिमेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ २३९ ॥ अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदंगाथाशकलमाह-'अमुगंदिजउ मज्झंगाहा व्याख्या-अमुकं घृतादिदीयतां मह्यं, इतरस्त्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं २।। २४०॥ इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्ध 'सेसपयाण य गाहा पञ्चक्खाणस्स भावंमि' शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथु प्रतिष्टालिप्सयोग्रन्थे चेति धातुवचनात् , 'भावंमिति द्वारपरामर्शः, भावप्रत्याख्यान इति । तदेतद्दर्शयन्नाह-'तं दुविहं सुतणोसुय'गाहा, 'तद्'भावप्रत्याख्यानं द्विविध-द्विप्रकारं 'सुत।। . भक्तं दीयते, तत्र साधवोऽदूरे व्यतिव्रजन्तो निमश्रिताः, तैर्भक्तं गृहीतं, मांसं नेच्छन्ति, सा च राजदुहिता भणसि-किं युष्माकं न तावत् कार्तिकमासः पूर्णः ?, ते भणन्ति-यावजीवं कार्तिक इति, किं वा कथं वा?, तदा ते धर्मकथा कथयन्ति, मांसदोषांश्च परिकथयंति, पश्चात् संबुद्धा प्रनजिता, एवं तस्या द्रव्यप्रत्याख्यानं पश्चादू भावप्रत्याख्यानं जातं नोसुत'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुवमेव नोपुवं' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानं च, 'पुषसुय नवमपुर्व' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्व, 'नोपुबसुयं इमं चेव' नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यचातुरप्रत्याख्यानमहामत्याख्यानादि पूर्वबाह्यमिति गाथार्थः ॥ २४१ ॥ अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-'नोसुयपच्चक्खाणं' गाहा ‘णोसुयपञ्चक्खाणंति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, 'मूलगुणे चैव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः २ त एव पाणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्तते, उत्तरभूता गुणाः २/त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'सबं देस'ति मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैव-सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणपत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद्, वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविध-त्रीणि गुणवतानि चत्वारि शिक्षाप्रतानि, एतान्यप्यूचं वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविध-'इत्तरियमावकहियं च तत्रत्वरं-साधूनां किञ्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षावतानि, याव कथिकं तु नियन्त्रितं, यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानीति गाथार्थ ॥ २४२ ॥ साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदशेयन्नाह-'पाणिवहमुसावाए' गाहा, प्राणा-इन्द्रि २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260