Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
205 आवश्यकहारिभद्रीया रामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भजति तुत्तयघाएहि य मरालो' त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः ॥ २३६ ॥ साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह-'एमेव बलसमग्गो'गाहा व्याख्या-इयमन्य. कर्तृकी सोपयोगा च व्याख्यायते, 'एमेव'मरालबलीवर्दवत् वलसमग्रः सन्(यो)न करोति मायया करणेन सम्यक्-साम
ानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति, तथाहिनिर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः ॥ अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सग्ग'गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णोः'समर्थस्य कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्म विशेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्त्योत्कृष्टकर्मापेक्षयेति, उक्तं.च"सत्तण्डं पगडीणं अभितरओ उ कोडीकोडीए । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१॥" अन्ये पठन्ति'एमेवय उस्सगं'ति, न चायमतिशोभनः पाठ इति गाथार्थः॥१५४०॥ यतश्चैवमतः-'निकूडं सविसेसंगाहा, 'निष्कूट'मित्यशठं 'सविशेष'मिति समबलादन्यस्मात् सकाशात् , न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवोद्धदेहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत् , तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(ठेत्) इति गाथार्थः ॥१५४१॥ इदानीं वयो वलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते
१ सप्ताना प्रकृतीनामभ्यन्तरे तु कोटीकोव्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत ( तर्हि लभते ) ॥ ॥ तरुणो बलवं तरुणो अदुब्वलो थेरओ बलसमिद्धो। थेरो अबलो चउसुवि भंगेसु जहावलं ठाई ॥१५४२ ॥
तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्ध्वपि भङ्गकेषु यथावलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम् , उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थः॥ १५४२ ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथापयलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे । नियडी गेलन्नं वा करेइ कूडं हवइ एयं ॥१५४३ ॥ ___ कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थ वा, कण्टकं अपनयति, "वियार'त्ति पुरीपोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ १५४३ ॥ गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथापुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥ १५४४ ॥ चउरंगुल मुहपत्ती उज्जए डब्बहत्थ रयहरणं । वोसहचत्तदेहो काउस्सग्गं करिज्जाहि ॥ १५४५ ॥ घोडग लयाइ खंभे कुड्डे माले असवरि बहु नियले।लंबुत्तर थण उद्धी संजय खलि[णे य] वायसकविहे ॥१५४६॥ सीसुकंपिय सूई अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥ १५४७ ॥ _ 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्था ॥१५४४॥ 'चउरंगुल'त्ति चत्तारि अंगुलाणि पायाण अंतरं करेयवं, मुहपोत्तिं 'उजुएत्ति दाहिणहत्थेण मुहपोत्तिया घेत्तवा, डब्बहत्थे रयहरणं कायवं, एतेण विहिणा 'वोसहचत्तदेहो'त्ति पूर्ववत्, काउस्सग्गं करिजाहित्ति गाथार्थः ॥ १५४५ ॥ गतं विधिद्वारम् , अधुना दोषावसरः, तत्रेदं गाथाद्वयं-'घोडगे'त्यादि
आसुव विसमपायं गायं ठावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयव खरपवणसंगेणं ॥ १ ॥ खंभे वा कुड्डे वा अवठभिय ठाइ काउसग्गं तुमाले य उत्तमंग अवठंभिय ठाइ उस्सगं ॥२॥ सबरी वसणविरहिया करेहि सागारियं जह ठवेइ । ठाऊण गुज्झदेसं करेहि तो कुणइ उस्सग्गं ॥३॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुन्व । नियलियओविव चलणे वित्थारिय अहव मेलविउं॥४॥काऊण चोलपट्टन अविधीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं चिट्ठई लंबुत्तरुस्सग्गं ॥५॥ उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दसाइरक्खणट्ठा । अहवा अन्नाणदोसेणं ॥६॥ मेलित्तु पण्डियाओ चलणे वित्थारिऊण बाहिरओ । ठाउस्सगं एसो बाहिरउद्धी मुणेयव्वो॥७॥अंगुढे मेलविउ विस्थारिय पण्हियाओ बाहिं तु।ठाउस्सग्गं एसो भणिओ अभितरुद्धिति॥८॥कप्पं वा पट्ट वा पाइणि संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं॥९॥ भामेइ तहा दिहि चलचित्तो वायसुव्व उस्सग्गे । छप्पहआण भएणं कुणई अ पट्ट कविटुं व ॥१०॥ सीस पंकपमाणो जक्खाइट्ठव्व कुणइ उस्सग्गं । मूयव्व हुमहुअंतो तहेव छिज्जंतमाईसु ॥ ११ ॥ अंगुलिभमुहाओवि य चालंतो तय कुणइ उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ॥ १२॥ काउस्सम्गमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेहंतो तह वानरुव्व चालेइ ओढउडे ॥ १३ ॥ एए काउस्सग कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिकुट्ठत्तिकाऊणं ॥१४॥ 'नाभीकरयलकुप्पर उस्सारे पारियमि थुइ'त्ति नियुक्तिगाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपर विध्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260