Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
200 भावश्यकहारिभद्रीया ऋभ्रमणवत् समयमेवैकमवसेयेति, नमः सर्वदा-सर्वकालं 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्व साध्यं सिद्ध येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति-'जो देवाणवि देवो जं देवा पंजली'त्यादि, यो भगवान महावीरः देवानामपि-भवनवास्यादीनां देवः, पूज्यत्वात् , तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देवदेवमहियं' देवदेवाः-शकादयः तैः महितं-पूजितं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं के ?-'महावीर' 'ईर गतिप्रेरणयो'रित्यस्य विपूर्वस्य विशेषेण ईरयति-कर्म गमयतियाति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः तं, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति-'एक्कोऽवि नमोकारो जिणवरवसहस्से'त्यादि, एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारी वा, इयमत्र भावना-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति, न च तत्र नियमः, "कितिकम्म' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरियं कार्य पडिलेहित्ता आयरियस्स वंदणं करेंति'त्ति गाथार्थः ॥ १५२३ ॥ आह-किंनिमित्तमिदं वन्दनकमिति ?, उच्यतेसुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं । वर्ल्डतिया थुईओ गुमथुइगहणे कए तिनि ॥ १५२४ ॥
'सुकयं आणत्तिपिव लोए काऊणं'ति जहा रणो मणुस्सा आणत्तिगाए पेसिया पणाम काऊण गच्छंति, तं च काऊण पुणो पणामपुधगं निवेदेति, एवं साहुणोऽवि सामाइयगुरुवंदणपुवगं चरित्तादिविसोहि काऊण पुणो सुकयकिति
गुरुणो निवेदंति-भगवं! कयं ते पेसणं आयविसोहिकारगति, वंदणं च काऊण पुणो उक्कुडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिट्ठति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कढिति विणउत्ति, तओ थुई वटुंतियाओ कडेति तिण्णि, अहवा वटुंतिया थुइओ गुरुथुतिगहणे कए तिण्णित्ति गाथार्थः ॥ १५२४ ॥ तओ पाउसियं करेंति, एवं ताव देवसिय करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढम चिय सामाइयं कहिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दसणविसुद्धीनिमित्तं च3वीसत्थयं पढंति, पणवीसुस्सासमेत्तमेव काउस्सग्गं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसद्धीनिमित्तं सुयणाणत्थर्य,
, यथा राज्ञा मनुष्या आज्ञस्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच्च कृत्वा पुनः प्रणामपूर्वक निवेदयन्ति, एवं साधवोऽपि सामायिकगुरुवन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति-भगवन् ! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, वन्दनं च कृत्वा पुनरुत्कटुका भाचार्याभिमुखा विनयरचिताअलिपुटास्तिष्ठन्ति यावदुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुती स्तुतीः कथयन्ति विनय इति, ततः स्तुतीर्वधमानाः कथयन्ति तिस्रोऽथवा वर्धमानाः स्तुतयः । ततः प्रादोषिकं काळं कुर्वन्ति, एवं तावदेवसिकं कुर्वन्ति, गतं देवसिक, रात्रिकमिदानी, वत्रा विधिः-प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्चासमानं कायोत्सर्ग कुर्वन्ति, सतो नमस्कारेण पारयित्वा दर्भनविशुदिनिमित चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छ्वासमात्रमेव कायोत्सर्ग कुर्वन्ति, भत्रापि नमस्कारेण पारयित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतज्ञानस्तवं. कैडेति, काउस्सगं च तस्सुद्धिनिमित्तं करति, तत्थ य पाओसियथुइमादीयं अधिकयकाउस्सग्गपज्जतमइयारं चिंतेड, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं ण चिंतेति ?, उच्यते, निद्दामत्तो न सरइ अइआरं मा य घणं ऽणोऽनं । किइअकरणदोसा वा गोसाई तिनि उस्सग्गा ॥१५२५॥
तो-निद्दाभिभूओ न सरइ-न संभरइ सुष्टु अइयारं मा घट्टणं ऽणोऽण्णं अंधयारे वंदंतयाणं, कितिअकरणदोसा वा, अंधयारे अदंसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पञ्चूसे आइए तिण्णि काउस्सग्गा भवन्ति, न पुण पाओसिए जहा एक्कोत्ति ॥ १५२५॥ एत्थ पढमो चरित्ते दसणसुद्धीऍ बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ॥१५२६ ॥ तइए निसाइयारं चिंतह चरमंमि किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥१५२७॥ अहमवि भे खामेमी तुम्भेहि समं अहं च वंदामि।आयरियसंतियं नित्थारगा उ गुरुणो अ वयणाई॥१५२८॥ ततो चिंतिऊण अइयारं नमोकारेण पारेत्ता सिद्धाण थुई काऊण पुषभणिएण विहिणा वंदित्ता आलोएति, तओ
कर्षयन्ति, कायोत्सर्ग चतछुद्धिनिमित्तं कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिकं अधिकृतकायोत्सर्गपर्यन्तमतिचारं चिन्तयन्ति । आह-किनिमिणमकायोत्सर्ग एवं रात्रिकातिचार न चिन्तयन्ति !,-निद्रामत्तः-निद्राभिभूतो न मरति सुष्ठतिचारं मा घट्टनमन्योऽन्यं वन्दमानानामन्धकारे कृतिकर्माकरणबोषा वा-अन्धकारेऽदर्शनात् मन्दश्रद्धा म वन्दन्ते, एतेन कारणेन प्रत्यूषे आदी त्रयः कायोस्सगा भवन्ति, न पुनः प्रादोषिके यथक इति, ततश्चिन्तयित्वातिचारा नमस्कारेण पारबिस्वा सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दिरवाऽऽलोचयन्ति, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260