Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 187
________________ 178 आवश्यकहारिभद्रीया पट्टवेंति, जइ सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा णियमा हओ, (ततो)पढमाए पोरिसीए न करेंति सज्झायमिति गाथार्थः ॥ १३९९॥ पट्टवियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ । सोणिय मुत्तपुरीसे घाणालोअं परिहरिजा ॥ १४००॥ व्याख्या-जदा पठ्ठवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कहियो, तंमि समत्ते पट्ठवणं समप्पइ, बितियपादो गयत्थो 'सोणिय'त्ति अस्य व्याख्याआलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरंति । वाघाइयकालमी दंडग मरुआ नवरि नत्थि ॥ १४०१॥ व्याख्या-जत्थ सज्झायं करेंतेहिं सोणियवञ्चिगा दीसंति तत्थ न करेंति सज्झायं, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अण्णमि वा असुभगंधे आगच्छते तस्थ सज्झायं न करति, अण्णंपि बंधणसेहणादिआलोयं परिहरेजा, एयं सर्व निवाघाए काले भणिय ॥ वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिलुता न संभवंति ॥ १४०१॥ प्रस्थापयन्ति, यदि शुद्धं तर्हि कुर्वन्ति स्वाध्याय, नववारहते क्षुतादिना नियमात् इतस्ततः प्रथमायां पौरुष्यां न कुर्वन्ति स्वाध्यायं। यदि प्रस्थापने श्रीग्यध्ययनानि समातानि तदोपर्येकः श्लोकः कथयितव्यः, तस्मिन् समाते प्रस्थापनं समाप्यते, द्वितीयपादो गतार्थः, यत्र स्वाध्यायं कुर्वनिः शोणितवर्चिका रश्यन्ते तत्र न कुर्वन्ति स्वाध्याय, कटकं चिलिमिलिं वाऽन्तय दवा कुर्वन्ति, यत्र पुनः स्वाध्यायमेव कुर्वतां मूत्रपुरीपादिकलेवरादिकानां गन्धोऽन्यो वा गन्धोऽशुभ भागच्छति तत्र स्वाध्यायं न कुर्वन्ति, मन्यमपि बन्धनसेधनाचालोकं परिहरेत् , एतत् सर्व निर्वाधाते काले भणितं, ज्याघातकालोऽप्येवमेव, नवरं गण्डगमरुक दृष्टान्तौ न संभवतः । एएसामन्नयरेऽसज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं मिच्छत्त विराहणं पावे ॥ १४०२॥ व्याख्या-निगदसिद्धा ॥ १४०२ ॥ 'असज्झाइयं तु दुविहं' इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिकद्वार सप्रपञ्चं गतं, इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाहआयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणं दुविहं पुण होइ समणीणं ॥१४०३॥ व्याख्या-पूर्वार्द्ध कण्ठ्यं, पश्चार्द्धव्याख्या त्वियं-एगविहं समणाणं तच्च व्रणे भवति, समणीणं दुविहं-व्रणे ऋतुसंभवे चेति गाथार्थः ॥ १४०३ ॥ एवं व्रणे विधानंधोयंमि उ निप्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहंमि य होइ कायव्वा ॥१४०४ ॥ व्याख्या-पढम चिय वणो हत्थसय बाहिं धोवित्तु निप्पगलो कओ, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, "दुविह'मिति दुविहं वणसंभवं उउयं च । दुविहेऽवि एवं पट्टगजयणा कायवा ॥१४०४॥ समणो उ वणिव्व भगंदरिव्व बंधं करित्तु वाएइ । तहवि गलंते छारं दाउं दो तिन्नि बंधा उ ॥ १४०५ ॥ एकविध श्रमणानां तच्च व्रणे भवति, श्रमणीनां द्विविधं । एवं व्रणे विधान-प्रथममेव व्रणो हस्तशतात् बहिः प्रक्षाल्य निष्प्रगलः कृतः, ततः परि। लति त्रयो बन्धाः यावदुत्क्रप्टेन गलनान्वितो वाचयति, तत्र यतना वक्ष्यमाणलक्षणा, द्विविधं व्रणसंभवमार्त्तवं च. द्विविधेऽप्येवं पटकयतना कर्तव्या, व्याख्या-वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउं वाएइ, परिगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरि छारं दाउं पुणो पट्टगं देइ वाएइ य, एवं तइयपि पट्टगं बंधेज वायणं देजा, तओपरं गलमाणे हत्थसय बाहिरं गंतवणपट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ । अहवा अण्णत्थ पढंति ।। १४०५॥ एमेव य समणीणं वर्णमि इअरमि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नस्थ ॥१४०६ ॥ व्याख्या-इयरं तु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायषा, तहवि अहार्यते हत्थसय बाहिरओ धोवेउं पुणो वाएति । अहवा अण्णत्थ पढ़ति ॥ १४०६ ॥ एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणइ अजयणाए सो पाषा आणमाईणि ॥१४०७ ॥ व्याख्या-निगदसिद्धा ॥ १४०७ ॥ न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यसुअनाणंमि अभसी लोअविरुद्धं पमत्तछलणा य । विनासाहणवइगुन्नधम्मया एव मा कुणसु॥१४०८॥ व्याख्या-सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिराएण असज्झाइए सज्झायं मा कुणसु, १वणे धौते निष्पगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता मिले तस्मिन् पट्टके तस्योपरि भस्म दावा पुनः पट्टकं ददाति वाचयति र्च, एवं तृतीयमपि पट्टकं बनीयात् वाचन च दद्यात्, ततः परं गलति हतशतात् बहिर्गरमा वर्ण पट्टका धावित्वा वाचयति, अथवाऽन्यत्र पठन्ति । इतरवार्त्तव, तत्राप्येतदेष मवरं सप्त बन्धाः उत्कृष्टेन कर्तव्याः, तथाप्यतिष्ठति हस्तशताहि बिस्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे च। श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतज्ञानमचिरागणास्वाध्यायिके स्वाध्यायं मा कार्की, Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260