Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 206
________________ 197 आवश्यक हारिभद्रीया आचार्य स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह - 'जा देवसियं दुगुणं चिंतइ' गाहा व्याख्या - निगदसिद्धा, नवरं चेष्टा व्यापाररूपाऽवगन्तव्या ॥१५२१|| 'नमोक्कारच उवीसग' गाहा व्याख्या- 'नमोक्कारे'ति कोउस्सग्गसमत्तीए नमोकारेण पाति नमो अरहंताणंति, 'चडवीसग'त्ति पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चउवीसत्यएर्ण उत्तिर्ण करेंति, लोगस्सुज्जोयगरेणंति भणियं होति, 'कितिकम्मे 'ति तओ वंदिकामा गुरुं संडासयं पडिलेहित्ता उवविसंति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कार्य पमज्जंति, पमज्जित्ता परेण विणएण तिकरणविसुद्धं कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च- "आलोयणवागरणासंपुच्छणपूयणाए सज्झाए। अवराहेय गुरूणं विणओ मूलं च वंदणग ॥१॥" मित्यादि 'आलोयणं' ति एवं च वंदित्ता उत्थाय उभयकरगहियर ओहरणाद्धावणयकाया पुवपरिश्चितिए दोसे जहारायणिया संजयभासाए जहा गुरू सुणेइ तहा पवडमाणसंवेगा भयविप्यमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्तं च"विणण विणयमूलं गंतूणायरियपायमूलंमि । जाणाविज्ज सुविहिओ जह अप्पार्ण तह परंपि ॥ १ ॥ कयपावोवि मणुस्सो १ कायोत्सर्गसमाप्तौ नमस्कारेण पारयति नमोऽर्हदय इति चतुर्विंशतिरिति पुनर्यैरिदं तीर्थं देशितं तेषां तीर्थंकराणामृषभादीनां चतुर्विंशतिस्तवेनोस्कीनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो वन्दितुकामा गुरुं संदेशकान् प्रमाज्यपविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमुपरित कार्य प्रमार्जयन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्धं कृतिकर्म कुर्वन्ति । आलोचनाव्याकरण संप्रश्नपूजनासु स्वाध्याये । अपराधे च गुरूणां विनयो मूलं च वन्दनकं । एवं च वन्दित्वोत्थायोभय करगृहीतरजोहरणा अधवनतकायाः पूर्वपरिचिन्तितान् दोषान् यथारलाधिकं संयतभाषया यथा गुरुः शृणोति तथा प्रवर्धमानसंवेगा भयविप्रमुक्का आत्मनो विशुद्धिनिमित्तमालोचयन्ति-विनयेन विनयमूलं गत्वाऽऽचीयपादमूले। ज्ञापयेत् सुविहितो यथाऽऽत्मानं तथा परमपि ॥ १ ॥ कृतपापोऽपि मनुष्य आलोइड निंदिउ गुरुसया से । होइ अइरेगलहूओ ओहरियभरोष भारवहो ॥ २ ॥ तथा-उप्पण्णाणुप्पन्ना माया अणुमओ निहंता । आलोयणनिंदणगरहणाहिं ण पुणो सिया वितियं ॥ ३ ॥ तस् य पायच्छित्तं जं मग्गविक गुरू उवइति । तं तह अणुचरियवं अणवत्थपसंगभीएणं ॥ ४ ॥ 'पडिकमणं 'ति- 'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता सामाइयपुत्रगं समभा (वा) वठिया पडिकमति ॥ १ ॥ सम्ममुत्रउत्ता पर्यंपण पडिकमणं कहेंति, अणवत्थपसंगभीया, अणवत्था पुण उदाहरणं तिलहारगकम्पहगोत्ति, 'कितिकम्मं'ति तओ पडिक्कमित्ता खामणानिमित्तं पडिकंतायवत्तनि'वेयणत्थं च वंदति, तओ आयरियमादी पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे साहंमिए कुलगणे य । जे मे केऽवि कसाया सधै तिविहेण खामेमि ॥ १ ॥ सबस्स समण संघस्स भगवओ अंजलिं करिय सीसे । सबं खमावइत्ता खमामि सवस्स अहह्यंपि ॥ २ ॥ सवस्स जीवरासिस्स भावओ धम्मनिरियनियचित्तो । सर्व्वं खमावइत्ता १ आलोच्य निन्दित्वा गुरुसकाशे । भवत्यतिशयेन लघुरुद्धृतभर इव भारवाहः ॥ २ ॥ उत्पन्नानुत्पन्ना माया प्रतिमार्गे निहन्तव्या । आलोचनानिन्दनानाभिनं स्याद् द्वितीयवारम् ॥३॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरव उपदिशन्ति । तत्तथाऽनुचरितव्यमनवस्थाप्रसङ्गभीतेन ॥४॥ आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु । सामायिकपूर्व समभावावस्थिताः प्रतिक्राम्यन्ति ॥ १ ॥ सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कथयन्त्यनवस्थाप्रसङ्गभीताः, अन वस्थायां पुनरुदाहरणं तिलहारकशिशुरिति । ततः प्रतिक्रम्य क्षामणानिमित्तं प्रतिक्रान्ताआत्मवृत्तनिवेदनार्थं च वन्दन्ते, तत आचार्यादीन् प्रतिक्रमणार्थमेव दर्श यन्तः क्षमयन्ति । आचार्योपाध्यान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केsपि कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ १ ॥ सर्वश्रमणसङ्घस्य भगवतेऽञ्जलिं कृत्वा शीर्षे । सवं क्षमयित्वा क्षमे सर्वस्याहमपि ॥ २ ॥ सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः । सर्वं क्षमयित्वा खमामि सवस्स अहयंपि ॥ ३ ॥" इत्यादि 'दुरालोइयदुष्प डिक्कंते य उस्सग्गे त्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होजा दुप्पडिकंतं वा होजा अणाभोगादिकारणेण ततो पुणोवि कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः ॥ १५२२ || 'एस चरित्रसग्गो' गाहा व्याख्या -- एस चरितसग्गोत्ति चरित्तातियारविसुद्धिनिमितोति भणियं होइ, अयं च पंचासुस्सासपरिमाणो ॥ १५२३॥ ततो नमोक्कारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणं दंसणविसुद्धिनिमित्तं नामुकित्तणं करेंति चरितं विसोहियमियाणिं दंसणं विसोहिज्जतित्तिकट्टु, तं पुण णामुक्कित्तणमेवं करंति, 'लोगस्सुज्जोय गरे' त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्ति - सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवन्तियाए पूअणवत्तियाए सकारवत्तियाए सम्माणवत्तिrry बोहिला भवत्तियाए निरुवसग्गवत्तियाए सद्वाए मेहाए धिइए धारणाए अणुप्पेहाए वहुमाणीए ठामि काउस्सग्गं ( सूत्र ) ॥ १ क्षमे सर्वस्याहमपि ॥ ३ ॥ एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्गं कुर्वन्ति । एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुष्वासप रिमाणः, ततो नमस्कारेण पारविश्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्त्तनं कुर्वन्ति, चारित्रं विशोधितमिदानीं दर्शनं विशुध्यस्वितिकृत्वा तत्पुनर्नामोकीर्तनमेवं कुर्वन्ति । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260