Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 188
________________ 179 आवश्यकहारिभद्रीया उवएसो एस, जंपि लोयधम्मविरुद्धं च तं न कायवं, अविहीए पमत्तो लब्भइ, तं देवया छलेजा, जहा विजासाहणवइगुण्णयाए विजा न सिज्झइ तहा इहंपि कम्मक्खओ न होइ । वैगुण्यं-वैधयें विपरीतभाव इत्यर्थः । धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवज्जणं, करंतो य सुयणाणायारं विराहेइ, तम्हा मा कुणसु ।। १४०८॥ चोदक आह-जइ दंतमंससोणियाए असज्झाओ नणु देहो एयमओ एव, कहं तेण सज्झायं कुणह १, आचार्य आह कामं देहावयवा दंताई अवजुआ तहवि वजा। अणवजुआ न वजा लोए तह उत्तरे थेव ॥ १४०९ ॥ व्याख्या-कामं चोदकाभिप्रायअणुमयत्थे सच्चं तम्मओ देहो, तहवि जे सरीराओ अवज्जुत्तत्ति-पृथग्भूताः ते वजणिज्जा । जे पुण अणवजुत्ता-तत्थत्था ते नो वजणिज्जा, इत्युपदर्शने। एवं लोके दृष्टं लोकोत्तरेऽप्येवमेवेत्यर्थः ॥ १४०९ ॥ किं चान्यत्अभितरमललित्तोवि कुणह देवाण अचणं लोए। बाहिरमललित्तो पुण न कुणह अवणेइ य तओणं ॥१४१०॥ १ उपदेश एषः, यदपि लोकधर्मविरुद्धं च तन्न कर्त्तव्यं, अविधौ प्रमत्तो जायते, तं देवता छलयेत् , यथा विद्यासाधनवैगुण्यतया विद्या न सिध्यति तथेहापि कर्मक्षयो न भवति । धर्मतया-श्रुतधर्मस्यैष धर्मों यदस्वाध्यायिके स्वाध्यायस्य वर्जनं, कुर्वश्च श्रुतज्ञानाचारं विराधयति, तस्मात् मा कार्षीः । यदि वन्तमांसशोणितादिष्वस्वाध्यायिकं ननु देह एतन्मय एष, कथं तेन स्वाध्यायं कुरुत ?, चोदकाभिप्रायानुमतार्थे, सत्यं सन्मयो देहः, तथापि ये शरीरात पृथग्भूतास्ते । वर्जनीयाः, ये पुनः तत्रस्थास्ते न वर्जनीयाः । ___ व्याख्या-अभ्यंतरा मूत्रपुरीषादयः, 'तेहिं चेव बाहिरे उवलित्तो न कुणइ, अणुवलित्तो पुण अन्भितरगतेसुवि तेसु अह अच्चणं करेइ ॥१४१० ॥ किं चान्यत्आउहियाऽवराहं संनिहिया न खमए जहा पडिमा । इह परलोए दंडो पमत्तछलणा इह सिआ उ ॥ १४११ ॥ - व्याख्या-जा पडिमा 'सन्निहिय'त्ति देवयाहिटिया सा जइ कोइ अणाढिएण 'आउट्टिय'त्ति जाणंतो बाहिरमललित्तो तं पडिमं छिवइ अचणं व से कुणइ तो ण खमए-खित्तादि करेइ रोगं वा जणेइ मारइ वा, 'इय'त्ति एवं जो असज्झाइए सज्झायं करेइ तस्स णाणायारविराहणाए कम्मबंधो, एसो से परलोए उ दंडो, इहलोए पमत्तं देवया छलेजा, स्यात् आणाइ विराहणा धुवा चेव ॥ १४११ ॥ कोई इमेहिं अप्पसत्थकारणेहिं असल्झाइए सज्झायं करेजारागेण व दोसेण वऽसज्झाए जो करेइ सज्झायं आसायणा व का से?.को वा भणिओ अणायारो?॥ १४१२॥ व्याख्या-रागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेजा-का अमुत्तस्स णाणस्स आसायणा ? को वा तस्स अणायारो, नास्तीत्यर्थः ॥ १४१२ ॥ तेसिमा विभासा सैरेव बहिरुपलितो न करोति, अनुपलिप्सः पुनरभ्यन्तरगतेष्वपि तेष्वथार्चनां करोति, या प्रतिमा देवताधिष्ठिता सा यदि कोऽपि अनादरेण जानानो बाह्यमललिप्तस्तो प्रतिमा स्पृशति अर्चनं वा तस्याः करोति तर्हि न क्षमते-क्षिप्तचित्तादिं करोति रोग वा जनयति मारयति वा, एवं योऽस्वाध्यायिके स्वाध्यायं करोति तस्य ज्ञानाचारविराधनया कर्मबन्धः, एवं तस्य पारलौकिकस्तु दण्डः, इहलोके प्रमत्तं देवता छलयेत् , आज्ञादिविराधना ध्रुवैव । कश्चिदेमिरप्रशस्तकारणैरस्वाध्यायिके स्वाध्यायं कुर्यात् । रागेण वा द्वेषेण वा कुर्यात्, अथवा दर्शनमोहमोहितो भणेत्-अमूर्तस्य ज्ञानस्य काऽऽशातना ? को वा तस्थानाचारः !, तेषामियं विभाषा गणिसदमाइमहिओ रागे दोसंमि न सहए सई । सव्वमसज्झायमयं एमाई हुंति मोहाओ ॥१४१३ ॥ व्याख्या-'महितो'त्ति हृष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वा गणी वाहरिजति वायगो वा, अहंपि अहिज्जामि जेण एयस्स पडिसवत्तीभूओ भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयं-न श्रद्दधातीत्यर्थः ॥ १४१३ ॥ इमे य दोसाउम्मायं च लभेजा रोगायंक व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ १४१४ ॥ व्याख्या-खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आयंको, एतेण वा पावेजा, धम्माओ भंसेज्जा-मिच्छदिट्ठी वा भवति, चरित्ताओ वा परिवडइ ॥१४१४ ॥ इहलोए फलमेयं परलोऍ फलं न दिति विजाओ। आसायणा सुयस्स उ कुव्वइ दीहं च संसारं ॥१४१५॥ ___ व्याख्या-सुयणाणायारविवरीयकारी जो सो णाणावरणिजं कर्म बंधति, तदुदया य विजाओ कओवयाराओवि फलं न देंति, न सिध्यन्ति इत्यर्थः । विहीए अकरणं परिभवो, एवं सुयासायणा, अविहीए वÉतो नियमा अट्ठ परेण गणी वाचको व्याह्रियमाणो वा भवति। अस्वाध्यायिकेऽपि स्वाध्यायं करोति, एवं रागे, द्वेषे किं वा गणी व्याट्रियते वाचको वा, अहमप्यध्येच्ये येनेतस्य प्रतिसपत्नीभूतो भवामि, यस्मात् जीवशरीरावयवोऽस्वाध्यायिकं तस्मादस्वाध्यायिकमयं । इमे च दोषा:-क्षिप्तचित्तादिक उन्मादः चिरकालिको रोग आशुघाती आतङ्कः, एतेन वा प्राप्नुयात् , धर्मात् भ्रश्येत्-मिथ्याष्टिा भवेत् , चारित्राद्वा परिपतेत् । श्रुतज्ञानाचारविपरीतकारी यः स ज्ञानावरणीयं कर्म बनाति, तदुदयाच विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणं परिभवः एवं श्रुताशातना, अविधौ वर्तमानो नियमात् अष्ट Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260