Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 180
________________ 171 आवश्यकहारिभद्रीया सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सहाणे । सुत्तत्थकरणहेउं आयरिऍ ठियंमि देवसियं ॥ १३६६ ॥ व्याख्या सेसा साहू गुरु आपुच्छित्ता गुरुताणस्स मग्गओ आसन्ने दूरे आधाराइणियाए जं जस्स ठाणं तं सठाणं, तत्थ पडिक्कमंताणं इमा ठवणा । गुरू पच्छा ठायंतो मझेण गंतुं सठाणे ठायइ, जे वामओ ते अणंतर सोण गंतुं सठाणे तिने दारिओ अणंतरसोण गंतं ठायंति, तं च अणागयं ठायंति सुत्तत्थसरणहे, तत्थ य पुवामेव ठायंता करेमि भंते ! सामाइयमिति सुत्तं करेंति, पच्छा जाहे गुरू सामाइयं करेत्ता वोसिरामित्ति भणित्ता ठिया उस्मग्गं, ताहे देवसियाइयारं चिंतति, अन्ने भणंति-जाहे गुरू सामाइयं करेंति ताहे पुवडियावि तं मामाइयं करेंति, सेसं कंठं ॥१३६६॥ जो हुन्ज उ असमत्थो बालो बुड्डो गिलाण परितंतो। सो विकहाइ विरहिओ अच्छिजा निजरापही ॥१३६७॥ व्याख्या-परिस्संतो-पाहुणगादि सोवि सज्झायझाणपरो अच्छति, जाहे गुरू ठति ताहे तेवि बालादिया ठायंति एएण विहिणा ॥ १३६७॥ १शेषाः साधवो गुरुमापृच्छय गुरुस्थानस्य पृष्ठत भासने दूरे यथारात्रिकतया यस्य यत् स्थानं तत् स्वस्थानं, तत्र प्रतिक्राम्यतामियं स्थापना-गुरुः पश्चात् तिष्ठन् मध्येन गत्वा स्वस्थाने तिष्ठति, ये वामतस्तेऽनन्तरं सव्येन गत्वा स्वस्थाने तिष्ठन्ति, ये दक्षिणतोऽनन्तरापसव्येन गत्वा तिष्ठन्ति, तत्र चानागतं तिष्ठन्ति सूत्रार्थस्मरणहेतोः, तत्र च पूर्वमेव तिष्ठन्तः करोमि भदन्त ! सामायिकमिति सूत्रं कर्षयन्ति, पश्चाद्यदा गुरवः सामायिक कृष्ट्वा व्युत्सृजामीति भणित्वा स्थिता उत्सर्गे तदा दैवासिकातिचारं चिन्तयन्ति, अन्ये भणन्ति-यदा गुरवः सामायिकं कुर्वन्ति तदा पूर्व स्थिता अपि तत् सामायिक कुर्वन्ति शेष काव्यम् । परिश्रान्तः-प्राधूर्णकादिः सोऽपि स्वाध्यायध्यानपरस्तिष्ठति, यदा गुरवस्तिष्ठन्ति तदा तेऽपि बालाघास्तिष्ठन्ति एलेन विधिना । आवासगं तु काउं जिणोवह गुरूवएसेणं । तिण्णि थुई पडिलेहा कालस्स इमा विही तस्थ ॥१३६८॥ व्याख्या-जिणेहिं गणहराणं उवइह ततो परंपरएण जाव अम्हं गुरूवएसेण आगयं तं कार्ड आवस्सयं अण्णे तिणि को करिति, अहवा एगा एगसिलोगिया, बितिया बिसिलोइया ततिया [त] तियसिलोगिया, तेसिं समत्तीए कालपडिलेहणविही कायथा ॥ १३६८ ॥ अच्छउ ताव विही इमो, कालभेओ ताव वुच्चइ दुविहो उ होइ कालो वाघाइम एतरो प नायव्यो । वाघातो घंघसालाऍ घट्टणं सडकहणं वा ॥ १३६९ ॥ व्याख्या-पुषद्धं कंठं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणां घट्टणपडणाइ वाघायदोसो, सडकहणेण य वेलाइक्कमणदोसोत्ति । एवमादि ॥ १३६२॥ वाघाए तइओ सिं दिजा तस्सेव ते निवेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो॥१३७० ॥ व्याख्या-तमि वाघातिमे दोण्णि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ उवज्झायादि दिजइ, ते काल - जिनैर्गणधरेभ्य उपदिष्टं ततः परम्परकेण वावदस्माकं गुरूपदेशेन आगतं तत् कृत्वाऽऽवश्यकं अम्ये तिस्रः स्तुतीः कुर्वन्ति, अथवा एका एकश्लोकिका द्वितीया द्विश्लोकिका तृतीया त्रिश्लोकिका, तासां समाप्ती कालप्रतिलेखनानिधिः कर्तव्यः । तिष्ठतु तावत् विधिर्य, कालभेदस्तावदुच्यते । पूर्वाध काय, पश्चास्य व्याख्या-याऽतिरिक्ता वसतिः काटिकासेविता च सापशाला तस्यां गच्छता बनपतनादियाघातदोषः, श्रावकमनेन , वेलातिक्रमणदोष इति, एवमादि । तस्मिन् व्याघातवति द्वौ यो कामप्रतिचारको तौ निर्गच्छतः, तयोस्तृतीय उपाध्यायादिर्दीयते, तौ कालगाहिणो आपुच्छण संदिसावण कालपवेयणं च सबं तस्सेव करेंति, एत्थ गंडगदिईतो न भवइ, इयरे उवउत्ता चिति. सुद्धे काले तत्थेव उवज्झायस्स पवेएंति । ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे सबे जुगवं पट्टवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति, ॥ १३७०॥ निवाघाए पच्छद्धं अस्यार्थ:आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते। इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥ १३७१ ॥ व्याख्या-निबाघाते दोनि जणा गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अणुण्णाया 'कितिकम्मति वंदणं काउं दंडग घेत्तुं उवउत्ता आवासियमासज्जं करेन्ता पमजन्ता य निग्गच्छंति, अंतरे य जइ पर वा विलग्गति कितिकम्मादि किंचि वितह करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, 'दिस'त्ति जत्थ चउरोवि दिसा दीसंति, उडुमि जइ तिन्नि तारा दीसंति, जइ पुण न उवउत्ता अणिठो १ ग्राहिणौ आपृच्छासंदिशनकालप्रवेदनानि सर्व तस्मै एवं कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर आगच्छति, तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति । निर्व्याघाते द्वौ जनौ गुरुमापृच्छेते कालं ग्रहीष्यावः, गुरुणाऽनुज्ञाती कृतिकर्मेति वन्दनं कृत्वा दण्डक गृहीत्वोपयुक्तौ आवश्यिकीमा शय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा काल व्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतस्त्रोऽपि दिशो दृश्यन्ते, ऋतौ बरि तिसस्तारका दृश्यन्ते, यदि पुनर्नोपयुक्तौ अनिष्टो Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260