Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 179
________________ 170 भावश्यकहारिभद्रीया उक्तार्थेयं, चोदक आह–साहुवसहिसमीवेण मयसरीरस्स निजमाणस्स जइ पुप्फवत्थादि पडइ असज्झाइयं, आचार्य आह निजंतं मुत्तूणं परवयणे पुप्फमाइपडिसेहो । जम्हा 'वउप्पगारं सारीरमओ न वजंति ॥ १३६० ॥ व्याख्या-मयसरीरं उभओ वसहीए हत्थसतभंतरं जाव निजइ ताव तं असज्झाइयं, सेसा परवयणभणिया पुप्फाई पडिसेहियवा-असज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउबिह-सोणियं मंसं चम्मं अठियं च तओ तेसु सज्झाओ न वजणिज्जो इति गाथार्थः ॥ १३६० ॥ एसो उ असज्झाओ तव्वजिउऽझाउ तत्थिमा मेरा । कालपडिलेहणाए गंडगमरुएहिं दिढतो ॥१३६१ ॥ व्याख्या-एसो संजमघाताइओ पंचविहो असज्झाओ भणिओ, तेहिं चेव पंचहिं वजिओ सज्झाओ भवति, 'तत्थ'त्ति तमि सज्झायकाले 'इमा' वक्ष्यमाणा 'मेर'त्ति सामाचारी-पडिक्कमित्तु जाव वेला न भवति ताव कालपडिलेहणाए कयाए साधुवसतेः समीपे मृतकशरीरस्य नीयमानस्य यदि पुष्पवयादि पतेत् अस्वाध्यायिकं, मृतकशरीरं वसतेरुभयतः हस्तशताभ्यन्तरं यावनीयते ताव. सदस्वाध्यायिक, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेद्धव्या:-अस्वाध्यायिकं न भवंति, यस्मात् शरीरमस्वाध्यायिक चतुर्विधं-शोणितं मांस चर्म अस्ति च, ततस्तेषु स्वाध्यायो न वर्जनीयः ॥ एतत् संयमघातादिकं पञ्चविधमस्वाध्यायिक भणितं, तैरेव पञ्चभिर्वर्जितः स्वाध्यायो भवति, तत्रेति तस्मिन् स्वाध्यायकाले इयं-वक्ष्यमाणा मेरेति-समाचारी--प्रतिक्रम्य यावद्वेला न भवति तावत् कालप्रतिलेखनायां कृतायां महणकाले पत्ते गंडगदिलुतो भविस्सइ, गहिए सुद्धे काले पठ्ठवणवेलाए मरुयगदिहतो भविस्सतित्ति गाथार्थः॥ १३६१ ॥ स्थाबुद्धिः-किमर्थं कालग्रहणम् ?, अत्रोच्यते पंचविहअसज्झायस्स जाणणहाय पेहए कालं । चरिमा चउभागवसेसियाइ भूमि तओ पेहे ॥ १३६२ ॥ ___ व्याख्या-पंचविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थ प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः । कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जइ अग्घेत्तुं करेंति ता चउलहुगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियषा, अहवा तओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ॥ १३६२॥ . अहियासियाई अंतो आसन्ने चेव मज्झि दूरे य । तिन्नेव अणहियासी अंतो छ छच्च बाहिरओ॥ १३६३॥ व्याख्या-'अंतोत्ति निवेसणस्स तिन्नि-उच्चारअहियासियथंडिले आसण्णे मज्झे दूरे य पडिलेहेइ, अणहियासियाथंडिलेवि अंतो एवं चेव तिणि पडिलेहेति, एवं अंतो थंडिल्ला छ, बाहिं पि निवेसणस्म एवं व छ भवंति, एत्थ अहियासिया दरयरे अणहियासिया आसन्नयरे कायवा ॥ १३६३ ॥ ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकष्टान्तो भविष्यतीति । यद्यगृहीत्वा कुर्वन्ति तर्हि चतुर्ल. घुकं, तस्मात् कालप्रतिलेखनायामियं सामाचारी-दिवसचरमपौरुष्यां चतुर्भागावशेषायां कालग्रहणभूमयस्तित्रः प्रतिलेखितव्याः, अथवा तिस्रः-उच्चारप्रश्रवणकालभूमयः । अन्तरिति-निवेशनस्य त्रीणि उच्चारस्याध्यासितस्थण्डिलानि आसन्ने मध्ये दूरे च प्रतिलेखयति, अनध्यासितस्थण्डिलाम्यपि अन्तरेवमेव त्रीणि प्रतिलेखयन्ति, एवमन्तःस्थण्डिलानि षट्, बहिरपि निवेशनादेवमेव पटू भवन्ति, अत्राध्यासितानि दूरतरे अनध्यासितानि आसन्नतरे कर्त्तव्यानि । एमेव य पासवणे बारस चउवीसति तु पेहेत्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाहे ॥१३६४॥ व्याख्या पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंतं उवउत्तो पडिलेहेत्ता पच्छा तिनि कालगहणथंडिले पडिलेहेति । जहण्णेणं हत्थंतरिए, 'अह'त्ति अनंतरं थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो आवस्सगं करेइ ॥ १३६४ ॥ तस्सिमो विहीअह पुण निव्वाघाओ आवासं तो करंति सव्वेऽवि । सहाइकहणवाघाययाइ पच्छा गति ॥ १३800 व्याख्या-अथेत्यानन्तर्ये सुरत्थमणाणंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेड-निवाघायं वाघाइमं च, जदि निवाघायं ततो सबे गुरुसहिया आवस्सयं करेंति, अह गुरू सद्देसु धम्म कहेंति तो आवस्सगस्स साहहिं सह करणिजस्स वाघाओ भवति, जंमि वा काले तं करणिज तं हासेंतस्स वाघाओ भन्नइ, तओ गुरू निसिजहरो य पच्छा चरित्तातियारजाणणहा काउस्सगं ठाहिंति ॥ १३६५ ॥ प्रश्रवणेऽनेनैव क्रमेण द्वादश, एवं चतुर्विंशतिमत्वरितम संभ्रममुपयुक्तः प्रतिलिख्य पश्चात् श्रीणि कालग्रहणस्थण्डिलानि प्रतिलेखयन्ति, जघन्येन हस्तान्तरिते, मयेत्यनन्तरं स्थण्डिलप्रतिलेखनायोगानन्तरमेव सूर्योऽस्तमे ति, तत आवश्यक कुर्वन्ति । तस्यायं विधि:-सूर्यास्तमयनानन्तरमेवावश्यकं कुर्वन्ति, विविधमावश्यककरणं विशेषयति-निर्व्याघातं व्याघातवच, यदि नियोधातं ततः सर्वे गुरुसहिताः भान कुर्वन्ति, भय गुरुः श्राद्धानां धर्म कथयति तदाऽवश्यकस्य साधुभिः सह करणीयस्य व्याघातो भवति, यस्मिन् वा काले सत् कर्त्तव्यं तं हासयतो व्याघातो भण्यते, ततो गुरुनिषद्याधरन पश्चात् चारिनातिचारहानाय कायोत्सर्ग स्थास्यतः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260