Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 182
________________ 173 आवश्यकहारिभद्रीया निसीहिया नमुक्कारे काउस्सग्गे य पंचमंगलए। किहकम्मं च करिन्ता बीओ कालं तु पडियरइ ।। १३७८ ॥ व्याख्या-पचिसंतो तिणि निसीहियाओ करेइ नमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालिये उस्सगं करेड, उस्सारिए नमोअरहंताणं पंचमंगल चेव कहइ, ताहे 'कितिकम्मति यारसावत्तं वंदणं देह. भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छ ताव वितिओ दंडधरो सो कालं पडियरइ, गाथार्थः ॥ १३७८ ॥ पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाही थोवावसेसियाए संझाए ठाति उत्तराहुत्तो। चउचीसगदुमपुफियपुव्वगमोक्कि अ दिसाए ॥१३७९॥ व्याख्या-'उत्सराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुवाभिमुहो ठाति, कालगहणनिमित्तं च अहस्सासकालियं काउस्सर्ग करेइ, अण्णे पंचुस्सासियं करेइ, उस्सारिते चउवीसत्थयं दुमपुष्फियं सामण्णपुर्व च, पते तिण्णि अक्खलिए अणुपेहेत्ता पच्छा पुषाए एते चेव अणुपेहेति, एवं दक्खिणाए अबराए इति गाथार्थः ॥१३७९ ॥ गेण्हतस्स इमे उवघाया जाणियबा प्रविशन् तिस्रो नैपेधिकीः करोति क्षमाश्रमणांश्च नमस्करोति ईर्यापथिक्या पनोरलासकालिकमुत्सर्ग करोति, उत्सारिते नमोऽहनयः (कथयित्वा) पशमङ्गलमेव कथयति, तदा कृतिकर्मेति द्वादशावर्त वन्दनं ददाति, भणति च-संदिशत प्रादोषिकं कालं गृहामि, गरुवचनं गृहाणे ति, एवं यावत् कालग्राही संदिश्यागच्छति तावद्वितीयो दण्डधरः स कालं प्रतिचरति, पुनः पूर्वोक्तेन विधिना निर्गतः कालग्राही । दण्डधार्यपि वामपावे ऋजुतिर्यगूदण्डधारी पूर्वाभिमखः तिष्ठति, कालग्रहणनिमित्तमष्टोच्छासकालिकं कायोत्सर्ग करोति, अन्ये (भणन्ति)-पञ्चोच्छासिकं करोति, उत्सारिते चतुर्विंशतिस्तवं दुमपुष्पिका श्रामण्यपूर्वकं च, एतानि श्रीण्यस्खलितान्यनुप्रेक्ष्य पश्चात् पूर्वस्यामेतान्येबानुप्रेक्षते एवं दक्षिणस्यामपरस्यो । गृहृत इमे उपधाता ज्ञातव्याःबिंद छीए[य] परिणय सगणे वा संकिए भवे तिण्हं । भासंत मूढ संकिय इंदियसिए य अमणुण्णे ॥१३८०॥ ___ व्याख्या-हंतस्स अंगे जइ उदगबिंदू पडेजा, अहवा अंगे पासओ वा रुधिरविंदू, अप्पणा परेण वा जदि छीयं, अज्झयणं वा करेंतस्स जइ अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणे'त्ति सगच्छे तिण्हं साहूणं गज्जिए सका, एवं विजुच्छीयाइसुवि, ॥ १३८०॥ 'भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासामूढो व दिसिज्झयणे भासंतो यावि गिण्हति न सुज्झे ।अन्नं च दिसज्झयणे संकेतोऽनिविसए वा ॥१३८१॥ व्याख्या-दिसामोहो से जाओ अहवा मूढो दिसं पडुच्च अज्झयणं वा, कहं ?, उच्यते, पढमे उत्तराहुत्तेण ठायवं सो पण प्रबहत्तो ठायति, अज्झयणेसुवि पढमं चतुवीसत्थओ सो पुण मूढत्तणओ दुमपुफियं सामण्णपुवयं कवति । फुडमेव वंजणाभिलावेण भासंतो वा कड्डति, बुडबुडेतो वा गिण्हइ, एवं न सुज्झति, 'संकंतो'त्ति पुर्व उत्तराहुत्तेण ठातियचं, ततो पुबहत्तेण ठातवं, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसु वि चउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि , गृहृतोऽङ्गे यादकबिन्दुः पतेत् अथवाऽङ्गे पार्श्वयोर्वा रुधिरविन्दुः, आत्मना परेण वा यदि क्षुतं, अध्ययनं वा कर्षतो यद्यन्यतो भावः परिणतः, स्वगच्छे त्रयाणां साधूनां गर्जिते शक्का, एवं विद्युत्क्षुतादिष्वपि, भाषमाण-पश्चार्धस्य विभाषा । दिग्मोहस्तस्य जातोऽथवा मूढो दिर्श प्रतीत्याध्ययनं वा, कथं ?, उच्यते, प्रथममुत्तरोन्मुखेन स्थातव्यं स पुनः पूर्वोन्मुखस्तिष्ठति, अध्ययनेष्वपि प्रथमं चतुावैशतिस्तवः स पुनर्मूढत्वात् दुमपुरिपकं श्रामण्यपूर्वकं वा कथयति । स्फुटमेव व्यञ्जनाभिलापेन भाषमाणो वा कथयति, बडबडायमानो वा गृह्णाति, एवं न शुध्यति, शकमान इति पूर्वमुत्तरोन्मुखेन स्थातव्यं ततः पूर्वोन्मुखेन स्थातव्यं स पुनरुत्तरस्या अपरोन्मुखस्तिष्ठति, अध्ययनेष्वपि चतुर्विंशतिस्तवादन्यदेव क्षुल्लकाचारादिअज्झयणं संकमइ, अहवा संकइ किं अमुगिए दिसाए ठिओ ण वत्ति, अज्झयणेवि किं कड़ियं णवित्ति । 'इंदियविसए य अमणुण्णे'त्ति अणिहो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्ट, गंधे कलेवरादिगन्धो रसस्तत्रैव स्पर्शोऽग्निज्वालादि, अहवा इहेसुरागं गच्छइ, अणिढेसु इंदियविसएसु दोसन्ति गाथार्थः ॥ १३८१ ॥ एवमादिउवधायवजियं कालं घेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भण्णइ- ' जो गच्छंतमि विही आगच्छंतमि होइ सोचेव । जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ॥१३८२॥ व्याख्या-एसा भद्दबाहुकया गाहा-तीसे अतिदेसे कएवि सिद्धसेणखमासमणो पुबद्धभणियं अतिदेस वक्खाणेइ निसीहिआ आसज्जं अकरणे खलिय पडिय वाघाए। अपमजिय भीए वा छीए छिन्ने व कालवहो ॥१॥ (प्र. सिद्ध०)॥ व्याख्या-जदि णितो आवस्सियं न करेइ, पविसंतो निसीहियं करेइ अहवा करणमिति (आसजं अकरणे इति) 1 अध्ययनं संक्राम्यति, अथवा शकते किममुकस्यां दिशि स्थितो नवेति, अध्ययनेऽपि किं कृष्टं नवेति, इन्द्रियविषयश्चामनोज्ञ इत्यनिष्टः प्राप्तः यथा श्रोत्रेन्द्रियेण रुदितं व्यन्तरेण वाऽदृट्टहासं कृतं रूपे विभीषिकादि विकृतं रूपं दृष्टं गन्धे कलेवरादिगन्धः । अथवेष्टेषु रागं गच्छति अनिष्टेष्विन्द्रिय विषयेषु वेषमिति । एवमाधुपघातवर्जितं कालं गृहीत्वा कालनिवेदनाय गुरुसमीपं गच्छत इदं भण्यते । एषा भद्रबाहुकृता गाथा एतस्या अतिदेशे कृतेऽपि सिद्धसेनक्षमाश्रमणः पूर्वार्धभणितं भतिदेशं व्याख्यानयति । यदि निर्गच्छन्त आवश्यकीं न कुर्वन्ति प्रविशन्तो नैषेधिकी (न) कुर्वन्ति अथवाऽऽशय्यमकरणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260