Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 184
________________ 175 आवश्यक हारिभद्रीया पाओसियं दंडधरं एकं मोत्तुं सेसा सबे जुगवं पठवेंति, सेसेसु तिसु अद्धरत वेरत्तिय पाभाइए य समं वा विसमं वा पट्टवेंति ॥ १३८७ ॥ किं चान्यत्- इंदियमात्ताणं हति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा उउबडे तारगा तिन्नि ॥ १३८८ ॥ व्याख्या—सुडु इंदियउवओगउवउत्तेहिं सबकाला पडिजागरिया-घेत्तवा, कणगेसु कालसंखाकओ विसेसो भण्णइतिष्णि गिम्हे उवहणंतित्ति, तेण उक्कोसं भण्णइ, चिरेण उवघाउत्ति, तेण सत्त (तिण्णि) जहण्णं सेसं मज्झिमं, अस्य व्याख्याSarir eift कालं ति पंच सत्तेव गिम्हि सिसिरवासे । उक्का उ सरेहागा रेहारहितो भवे कणओ ॥ १३८९ ॥ व्याख्या - कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसो- कणगो सहरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विष्फुलिंगो पभाकरो उक्का चैव ॥१३८९|| 'वासासु तिण्णि दिसा' अस्य व्याख्या वासासु य तिन्नि दिसा हवंति पाभाइयंमि कालंमि । सेसेसु तीसु चउरो उडुंमि चउरो चउदिसिंपि ॥ १३९० ॥ १ प्रादोषिकं दण्डधरमेकं मुक्त्वा शेषाः सर्वे युगपत् प्रस्थापयन्ति, शेषेषु त्रिषु अर्धरात्रिके वैरात्रिके प्राभातिके च समं वा वियुक्ता वा प्रस्थापयन्ति । सुष्ठु इन्द्रियोपयोगोपयुक्तैः सर्वे कालाः प्रतिजागरितन्धा-प्रहीतव्याः, कनकविषये कालकृतः संख्याविशेषो भण्यते-त्रयो ग्रीष्मे उपन्नन्तीति तेनोकृष्टं मन्यते चिरेणोपघात इति, तेन सप्त जघन्यतः शेषं मध्यमं । कनका प्रीष्मे त्रयः शिशिरे पञ्च वर्षासु सप्तोपघ्नन्ति, उल्का पुनरेकापि, अयं चानयोर्विशेषः -- कनकः श्लक्ष्णरेखः प्रकाशरहितश्व, उसका महदेखा प्रकाशकारिणी च, अथवा रेखारहितो विस्फुलिङ्गः प्रभाकर उल्कैव । वर्षासु तिस्रो दिशः व्याख्या - जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेस वासासु (उडुबद्धे सर्व्वसु ) जत्थ ठिओ चउरोवि दिसाभागे पेच्छइ तत्थ ठिओऽवि गेण्हइ ॥ १३९० ॥ 'उडुबद्धे तारगा तिनि अस्य व्याख्या - तिसु तिन तारगाओ उडुंमि पाभातिए अदिट्ठेऽवि । वासासु [य] तारगाओ चउरो छन्ने निविडोऽवि ॥१३९९ ॥ व्याख्यः—तिसु कालेसु पाओसिए अङ्कुरत्तिए वेरत्तिए, जति तिन्नि ताराओ जहण्णेण पेच्छति तो गिण्हंति, उडुब अभादिसंथडे जइवि एक्कंपि तारं न पिच्छंति तहावि पाभाइयं कालं गेण्हंति, वासाकाले पुण चउरोवि काला अभाइसंथडे तारासु अदीसंतासुवि गेण्हंति ॥ १३९१ ॥ 'छन्ने निविट्ठो'न्ति अस्य व्याख्याठाणासह बिंदूसु अ गिन्हं बिडोवि पच्छिमं कालं । पडियरह वहिं एको एक्को [व] अंतडिओ गिण्हे ॥ १३९२ ॥ व्याख्या -- जदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्धडिओ गेहति, अह उद्धडियस्सवि अंतो ठाओ नत्थि ताहे छण्णे चैव निविट्ठो गिण्हइ, बाहिडिओवि एक्को पडियरइ, वासबिंदुसु पडंतीसु नियमा अंतोठिओ १ यत्र स्थितो वर्षांरात्रकाले तिस्रोऽपि दिशः प्रेक्षते तत्र स्थितः प्राभातिकं कालं गृह्णाति, शेषेषु त्रिष्वपि कालेषु वर्षासु यत्र स्थितश्चतुरो दिग्विभा गान् प्रेक्षते तत्र स्थितोऽपि गृह्णाति । ऋतुबद्धे तारकास्तिस्रः । त्रिषु कालेषु प्रादोषिके अर्धरात्रि के वैरात्रिके यदि तिस्रस्तारका जघन्येन प्रेक्षेत तदा गृह्णीयात्, ऋतुवन्द्वे एव अभ्राद्याच्छादिते यद्यपि एकामपि तारिकां न पश्यन्ति तथापि प्राभातिकं कालं गृह्णन्ति, वर्षाकाले पुनश्चत्वारोऽपि काला भभ्रायाच्छादिते तारास्यदृश्यमानास्वपि गृह्णन्ति । छन्ने निविष्ट इति । यद्यपि वसतेर्बहिः कालग्राहिणः स्थानं नास्ति तदाऽन्तभ्ने ऊर्ध्वस्थितो गृह्णाति, अयोर्ध्वस्थितस्याप्यन्तः स्थानं नास्ति तदा छन् एव निविष्टो गृह्णाति, बहिः स्थितोऽप्येकः प्रतिचरति वर्षाविन्दुषु पतत्स नियमादन्तः स्थितो fioes, तत्थवि उद्धओ निसण्णो वा, नवरं पडियरगोवि अंतो ठिओ चेव पडियरइ, एस पाभाइए गच्छुवग्गहा अववायविही, सेसा काला ठाणासति न घेत्तवा, आइण्णतो वा जाणियां ॥ १३९२ ॥ कस्स कालस्स कं दिसमभिमुहं ठायमिति भाष्यते पाओसि अडरते उत्तरदिसि पुव्व पेहए कालं । वेरत्तियंमि भयणा पुत्र्वदिसा पच्छिमे काले ॥ १३९३ ॥ व्याख्या - पाओसिए अङ्कुरत्तिए नियमा उत्तराभिमुो ठाइ, 'वेरत्तिए भयण'त्ति इच्छा उत्तराभिमुहो पुषाभिमुो वा, पाभाइए नियमा पुबा मुहो ।। १३९३ ॥ इयाणि कालग्गहणपरिमाणं भण्णइ 1 कालचक्कं उक्कोसएण जहन्न तियं तु षोडवं । बीयप एणं तु दुगं मायामयविध्यमुक्काणं ॥ १३९४ ॥ व्याख्या - उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति, उस्सग्गे चेव जहणणेण तिगं भवति, 'बितियपए 'त्ति अवत्राओ, तेण कालदुगं भवति, अमायाविनः कारणे अगृह्यमाणस्येत्यर्थः, अहवा उक्कोसेणं चउक्कं भवति, जहणणेण हाणिपदे तिंगं १ गृह्णाति तत्राप्यूर्ध्वस्थितो निषण्णो वा, नवरं प्रतिखरकोऽपि अन्तःस्थित एव प्रतिचरति, एष प्राभातिके गच्छोपग्रहार्थायापयादविधिः, शेषाः कालाः स्थानेऽसति न ग्रहीतव्याः, आचरणातो वा ज्ञातव्यं । कस्मिन् काले कां दिशमभिमुखैः स्थातव्यमिति । प्रादोषिके अर्धरात्रिके नियमादुत्तरोन्मुखस्तिष्ठति, वैरात्रिके भजनेति इच्छा उत्तराभिमुखः पूर्वाभिमुखो वा, प्राभातिके नियमात् पूर्वोन्मुखः । इदानीं कालग्रहणपरिमाणं भव्यते- उत्सर्गे उत्कृष्टतवत्वारः काला गृह्यन्ते, उत्सर्गे एव जघन्येन त्रिकं भवति, द्वितीयपदमिति अपवाद:, तेन कालद्विकं भवति । अथवोत्कृष्टतश्चतुष्कं भवति, जघन्येन हानिपदे त्रिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260