Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 177
________________ 168 आवश्यकहारिभद्रीया मूसाइ महाकायं मजाराईहयाघयण केई । अविभिन्ने गिण्हे पढंति एगे जइऽपलोओ ॥ २१८ ॥ (भा०)॥ गतार्थेवेयं ॥ 'तिरियमसज्झाइयाहियागार एव इमं भन्नइ-- अंतो बहिं च भिन्नं अंडग बिंदू तहा विआया य । रायपह बूढ सुद्धे परवयणे साणमादीणं ॥१३५४ ॥ दारं ॥ व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थ विह न व्याख्यायते 'अंतो बहिं च भिन्नं अंडग बिंदु'त्ति अस्य गाथाशकलस्य व्याख्याअंडगमुज्झियकप्पेन य भूमि खणंति इहरहा तिन्नि।असज्झाइयपमाणं मच्छियपाओजहि न वुड्डे ॥२१९॥ (भा०) साहुवसहीए सट्ठीए हत्थाणतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवइ।अहवासाहुस्स वसहिए अंतो बहिं च अंडयं भिन्नंति वा उज्झियंति वा एगढ़, तं च कप्पे वा उझियं भूमीए वा, जइ कप्पे तो कप्पं सट्ठीए हत्थाणं बाहिं नीणेऊण धोति तओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणे ण छड्डिजइ, न शुध्यतीत्यर्थः। 'इयरह'त्ति तत्थत्थे सठिहत्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स पमाण'ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं निबुडइ तं असज्झाइयपमाणं । 'इयाणिं वियायत्ति' तत्थ तैरश्चास्वाध्यायिकाधिकार एवेद भण्यते । साधुवसतेः षष्टेहस्तेभ्योऽर्वाग् मिनेऽण्डेऽस्वाध्यायिकं बहिर्भिन्ने न भवति, अथवा साधोर्वसतेरन्तवहिऽण्डं भिन्नमिति वोज्झितं वैकार्थों, तञ्च कल्पे वोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं पठेईस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्ध, अथ भूमौ भिन्न तर्हि भूमिः खनित्वा न स्यज्यते । इतरथेति तत्रस्थे षष्टिहस्ताः तिस्रश्च पौरुष्यः परिह्रियन्ते, अस्वाध्यायिकस्य प्रमाणमिति-किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण वाऽस्वाध्यायो भवति ?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न यूडते तदस्वाध्यायिकप्रमाणं । इदानी प्रसूतेति, तत्र ।। अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्निरायपह बिंदु पडिए कप्पइ बूढे पुणऽन्नत्थ॥२२०॥(भा०) ___ व्याख्या-जरूं जेसिं न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरब्भ सिण्णि पोरुसीओ असज्झाओ मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिजराउजाणं पुण जाव जरुं लंबइ ताव असज्झाइयं 'जरे पडिए'त्ति जाहे जरुं पडियं भवइ ताहे ताओ पडणकालाओ आरब्भ तिन्नि पहरा परिहरिजंति । 'रायपह बूढ सुद्धे'त्ति अस्या व्याख्या-रायपह बिंदु' पच्छद्धं साहुवसही आसण्णेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जइ रायपहंतरिया तो सुद्धा, अह रायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अण्णपहे अण्णस्थ वा पडियं तो जइ उदगवुड्डवाहेण हियं तो सुद्धो, 'पुणो'त्ति विशेषार्थप्रतिपादकः, पलीवणगेण वा दडे सुज्झइत्ति गाथार्थः ॥ २२० ॥ मूल गाथायां 'परवयणं साणमादीणि'त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुदिसित्ता जाव साहुवसहीसमीवे चिट्ठाताव असञ्झाइयं, आदिसहाओ मंजारादी। आचार्य आह जरायुर्येषां न भवति तेषां प्रसूतानां वल्गुल्यादीनां, तासां प्रसूतिकालात् आरभ्य तिस्रः पौरुषीरस्वाध्यायः, मुक्त्वाऽहोरात्रछेद-आसन्नप्रसूतानामपि अहोरात्रच्छेदेन शुध्यति, गवादीनां जरायुजानां पुनर्यावत् जरायुलंबते तावदस्वाध्यायिक जरायौ पतिते इति यदा जरायुः पतितो भवति तदा तस्मात् पतनकालात् आरभ्य त्रयः प्रहराः परिहियन्ते । राजपथन्यूढे शुद्धमिति राजपथे बिन्दवः । पश्चाध | साधुवसतेरासनेन गच्छत्तस्तिरश्वो यदि रुधिरबिन्दवो गलितास्ते यदि राजपथान्तरितास्तर्हि शुद्धाः अथ राजपथ एव बिन्दुः पतितः तथापि स्वाध्यायः कल्पते इतिकृत्वा, अथान्यपथेऽन्यत्र वा पतितः तर्हि यधुदकचेगेन व्यूढं तर्हि शुद्धः, प्रदीपनकेन वा दग्धे शुध्यतीति । पर इति नोदकः तस्य वचनं यदि वा पुद्गलं भुक्त्वा यावत् साधुवसतिसमीपे तिष्ठति तावदस्वाध्यायिक, मादिशब्दात् माजोरादयः। जइ फुसइ तहिं तुंडं अहवा लिच्छारिएण संचिक्खे। इहरा न होइ चोयग! वंतं वा परिणयं जम्हा ॥ २२१ ॥ (भा०) व्याख्या-साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसण्णेण गच्छंतो तस्स जइ तोंडं रुहिरेण लित्तं खोडादिसु फुसति तो असज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, 'इयरह'त्ति आहारिएण चोयग! असज्झाइयं ण भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवइ, अण्णपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ॥ २२१॥ तेरिच्छसारीरयं गयं, इयाणिं माणससरीरं, तत्थ__ माणुस्सयं चउद्धा अहिं मुत्तूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तियसत्त अट्टेव ॥ १३५५॥ व्याख्या-तं माणुस्ससरीरं असज्झाइयं चउविहं चमं मंसं रुहिरं अठियं च,(तत्थ अठियं ) मोत्तुं सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्थसयं, कालओ अहोरतं, जं पुण सरीराओ चेव वणादिसु आगच्छइ परियावण्णं विवण्णं वा श्वा भुक्तवा मांसं लिप्तेन मुखेन वसस्यासन गरछन् (स्थात् ), तस्य मुखं यदि रुधिरेण लिप्त स्तम्भकोणादिषु स्पृशति तदाऽस्वाध्यायिक, अथवा लिप्तमुखो वसस्यासने तिष्ठति तथापि अस्वाध्यायः, इतरथेति आहारितेन चोदक! अस्वाध्यायिकं न भवति, यस्मात् तदाहारितं वान्तमवान्तं वाऽऽहारपरिगामेन परिणतं, आहारपरिणामपरिणतं चास्वाध्यायिकं न भवति, अग्यपरिणामात्, मूत्रपुरीषादिवत् । तैरवं शारीरं गतं, इदानीं मानुषशरीरं, तत्र-तत् मानुपशारीरमस्वाध्यायिकं चतुर्विधं-चर्म मांसं रुधिरं अस्थि च, तत्रास्थि मुक्त्वा शेषस्य विविधस्यायं परिहार:-क्षेत्रतो हस्तशतं कालतोऽहोरात्रं, यत् पुनः शरीरादेव व्रणादिष्वागरछति पर्यापनं विवर्ण वा Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260