Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 173
________________ 164 भावश्यकहारिभद्रीया कारस्सर्ग करेंति तेरसिमादीसु वा तिसु दिणेमु तो साभाविगे पढ़ने: वि मनाकर सझायं करति. अह उरसग्गं न करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः ॥ १३३३ ॥ पाएत्ति गयं, इदाणां सादित्ति दारं, तञ्च गंधवदिसाविजुक्कगजिए जूअजक्खआलित्ते । इकिल पोरिमी गजियं तु दो गोरमी हाइ ॥ १३३४॥ व्याख्या-गंधर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो काखमाणलक्षणो, जक्खा. दित्तं-जक्खुबित्तं आगासे भवइ । तत्थ गंधवनगरं जक्खुदितं च एए. नियमा दिवकया, मेसा भयणि जा, जेण फुडं न मजति तेण तेसिं परिहारो, एए पुण गंधवाइया सवे एकेक पोरिमिं उयहणंति, गलियं तु दो पोरिसी उवहणइत्ति गाथार्थः ॥ १३३४ ॥ दिसिदाह छिन्नमूलो उक्छ सरेहा पगासजुत्ता वा । मंझाछेयावरणो उ जूवओ मुकि दिण तिन्नि ॥ १३३५ ।। व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमियोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकार: ईदृक् छिन्नमूलो दिग्दाहः, उकालक्खणं-सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का। कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिपु वा त्रिषु दिवसेषु तदा स्वाभाविकयोः पततारपि सवस्पर स्वाध्यायं कुर्वन्ति, अथोत्सर्ग न कुर्वन्ति तदा स्वाभाविके पतति स्वाध्यायं न करोति । औपातिकमिनि गतं, इदानी सादिव्यमिति द्वारं, तच्च-गान्धर्व नगरविकुर्वणं दिग्दाहकरणं वियु द्रवनं कापतनं गर्जितकरणं यूपको-वश्यमाणलक्षणः यक्षादीप्तं-यक्षोहीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोहीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न जायन्ते तेन तेषां परिहारः। एते गान्धर्वादिकाः पुनः सबै एकैको पीरुपीमुपतन्ति, गजितं हे पाहण्यातुपहस्ति । उहकालक्षणं-स्व देहवर्णी रेखो कुर्वन्ती या पतति मोक्का रेखाधिरहिता बोबोतं कुर्वन्ती पतति साप्युल्का। जयगोसि संझप्पहा चंदप्पहा य जेणं जुगर्व भवंति तेण जूवगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडती न मज्जासुकपक्खपडिवगादिसु दिणेसु, संझाछेयए अणजमाणे कालवेलं न मुणंति तो तिन्नि दिणे पाउसियं कालं न गेण्हति-तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ॥ १३३५ ॥ केसिंचि हुंतिऽमोहा उ जूवओ ता य हुंति आइन्ना । जेमिं तु अणाइन्ना तेसिं किर पोरिसी तिनि ॥ १३३६ ॥ व्याख्या-जगस्स सुभासुभकम्मनिमित्तुष्पाओ अमोहो-आइच्चकिरणविकारजणिओ, आईचमुदयस्थमआयतो(बो) किण्हसामो वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं ॥ १३३६ ॥ किं चान्यत्चंदिममूरुपरागे निग्याए गुंजिए अहोरत्तं । संझा चउ पाडिएया जं जहि सुगिम्हए नियमा ॥ १३३७ ॥ दसरूवरागो गहणं भन्नड-एयं वावमाणं. साने निरभ्र वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनि निर्घातः, तस्यैव वा विकारो गुआवद्गुञ्जितो महाध्वनिगुञ्जितं । सामण्ण ओ एएसु चउसुवि अहोरतं सझाओ न कीरइ, निग्धायगुजिएसु विसेसो-बितियदिणे जाव सा वेला णो अहोरत्तछेएण छिज्जइ जहा अनेसु असज्झाएसु, 'संझा चउत्ति यूपकइति सम्ध्याप्रभा चम्नप्रभा च येन युगपद् भवतस्तेन यूपका, सा च सम्ध्याममा चन्द्रप्रभावृता गच्छम्ती नज्ञायते शुक्लपक्षप्रतिपदादिषु, दिनेषु, सम्ध्याच्छेदेऽशायमाने काल वेला न जानन्ति ततम्बीन् दिवसान् प्रादोषिकं कालं म गृहन्ति त्रिपु दिवसेतु प्रादोषिकसूत्रपौरुषी न कुर्वन्तीति । जगता शुभाशुभकर्म निमित्त 'लपातोऽमोध:-आदित्य किरणविकारजनितः आदित्यो गमनास्त मयने आताम्रः कृष्णश्यामो वा शकटोसिंस्थितो वण्डोऽमोष इति स एवं यूपक इति, शेष कण्ठ्यं । चन्द्रसूर्योपरागो ग्रहणं भण्यते, एतत् वक्ष्यमाणं, सामान्यत एतेषु चतुर्वपि अहोरानं स्वाध्यायो न क्रियते, निर्घातगुझिसयोर्विशेषः-द्वितीयदिने यावत् सा वेला नाहोगत्रच्छेदेन छिद्यते यथाऽन्येष्वस्त्र यायिकेषु, 'सध्याचतुष्क'मिति अणुदिए सूरिए मज्झण्हे अत्थमण अडरत्ते य, एयासु चउसु सज्झायं न करेंति पुवुत्तं, 'पाडिवए'त्ति चउण्हं महामहाणं चउसु पाडिवएसु सज्झायं न करेंतित्ति, एवं अन्नपि जंति-महं जाणेजा जहिंति-गामनगरादिसु तंपि तत्थ वजेजा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति,न पढतित्ति गाथाथेः॥ १३३७॥ के य ते पुण महामहाः, उच्यन्ते आसाढी इंदमहो कत्तिय सुगिम्हए य बोहब्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥१३३८ ॥ व्याख्या-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्तिय'त्ति कत्तियपुन्निमाए चेव सुगिम्हओ-चेत्तपुणिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति तओ दिवसाओ आरम्भ जाव अंतदिवसो ताव सज्झाओ न कायबो, एएसिं चेव पुण्णिमाणतरं जे बहलपडिवया चउरो तेवि वज्जियत्ति गाथार्थः ॥ १३३८॥ पडिसिद्धकाले करेंतस्स इमे दोसा १ अनुदिते सूर्ये मध्याह्वे मस्तमयने अर्धराने त्र, एतासु चतसृगु स्वाध्यायं न कुर्वन्ति पूर्वोक्तं, 'प्रतिपद' इति ननु महामहानां चतसृषु प्रतिपस्सु स्वाध्याय न कुर्वन्तीति, एवमन्यमपि यमिति महं जानीयात् यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेग, सुग्रीगमके पुनः सर्वत्र नियमावस्वाध्यायो भवति, मनानागाढयोगा निक्षिप्यन्ते नियमात् भागादान न निक्षिपन्ति, न पठन्तीति । के च पुनस्ते महामहाः, पन्ते-मापानी आपातपूर्णिमा इह लाटान श्रावण पूर्णिमायाँ भवति, इन्द्रमह अश्वयुरूपूर्णिमायाँ भवनि, कार्निक इति कार्तिक पूर्णिमायामेव सग्रीष्मक-धमा , नेमदिवसा गृहीताः मादिस्तु पुनर्यत्र यस देशे यतो दिवसान् महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्यो दिवसम्मानन स्वाध्यायो न कर्तव्यः, एतासामेव पूर्णिमानाममन्तरा याः कृष्णप्रतिपदश्चतनम्ता भपि वर्जिता इति । प्रतिषिदकाले कुर्वम इमे दोषाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260