Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 174
________________ 165 अावश्यकहारिभद्रीया काम सुओवओगो तवोवहाणं अणुत्तरं भणियं । पडिमेहिगंमि काले तहानि ग्वालु कम्मबंधाग ॥ १३३९ ॥ छलया व मेसाणं पाडिवएसु छणाणुसर्जति । मह वाउलत्तणेणं असारिआणं च संमाणो ॥ १३४०॥ अन्नयरपमायजुर्ग छलिज अप्पिढिओ न उण जुत्तं । अहोदहि छिइ पुण छलिज जयणोव उत्तंपि ॥१३४१॥ ___ व्याख्या-सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमाय जुत्तो हविज स विमेसओ महामहेसु त पमायजुत्तं पड़णीया देवया छलेज्ज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुनं पुण साहं जो अपिडिओ देवो अद्धोदहीओ ऊणठिईओ न चए छलेऊ, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपिल लेजा । अहिश से सामत्थं जं तंपि प्रधावरसंबंधसरणओ कोइ छलेजत्ति गाथार्थः॥ १३३९-१३४०-१३४१॥ 'चंदिमसूरुवरागत्ति' अस्या व्याख्या उकोसेण दुवालस चंदु जहन्नेण पोरिसी अg । सूरो जहन्न बारम पोरिसि उकोम दो अह ॥ १३४२॥ व्याख्या-चंदो उदयकाले गहिओ संदूसियराईए चरो अण्णं च अहोरत्तं एवं दुवालस, अहवा उम्पायगहणे सबराइयं गहणं, सग्गहो चेव निबुड्डो संदूसियराईए चउरो अण्णं च अहोरत्तं एवं बारस । अहवा अजाणओ, सरागसंयनः सरागसंयतत्वादिन्दियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेगु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत -अल्पर्दिका क्षिप्तादिच्छलनां कुर्यात् , यतनायुक्तं पुनः साधु योऽपद्धिको देवोऽधोंदधित ऊनम्पिनिको न शक्रोति छलयितुं, अर्धसागरोपमस्थितिकः पुनर्थतनायुक्तमपि छलेत्, भस्ति तस्य सामय यत्तमपि पूर्वापरसम्बन्धम्मरणतः कश्चित् छले दिति । चन्द्र उदयकाले गृहीतः संदूपितरात्रेश्चस्वारः अन्यच्चाहोरानमेवं द्वादश, अथवा उत्पातग्रहणे सर्वरानिक ग्रहणं, सग्रह एव बृडितः संदूपितरात्रेश्चत्वारः अन्यवाहोरानमेवं द्वादश, अथवा अजानतःअब्भछण्णे संकाए न नजइ, केवलं ग्रहणं, परिहरिया राई पहाए दिळं सग्गहो निबुडो अण्णं च अहोरत्तं एवं दुवालस। एवं चंदस्स, सूरस्स अस्थमणगहणे सग्गहनिब्बुडो, उवहयरादीए चउरो अण्णं च अहोरत्तं एवं बारस । अह उदयंतो गहिओ तो संदसिए अहोरत्ते अह अण्णं च अहोरत्तं परिहरइ एवं सोलस, अहया उदयवेलाए गहिओ उपाइयगहगेण सबं दिणं गणं हो सग्गहो चेव निब्बुडो, संदूसियस्स अहोरत्तस्स अट्ठ अण्णं च अहोरत्तं एवं सोलस । अहवा अब्भच्छन्ने न नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अस्थमणवेलाए दिलं गहणं सम्गहो निब्बुडो, संदूसियस्स अट्ठ अण्णं च अहोरत्तं एवं सोलसत्ति गाथार्थः ॥ १३४२॥ . सग्गह निबुड एवं सराई जेण हुंतिऽहोरत्ता । आइन्नं दिणमुक्के सुच्चिय दिवसो अ राई य ॥ १३४३ ॥ व्याख्या-सग्गहनिछुडे एगं अहोरत्तं उवहयं, कहं ?, उच्यते, सूरादी जेण होतिऽहोरत्तं, सूरउदयकालाओ जेण अहोरत्तस्स आदी भवति तं परिहरित्तुं संदूसिअं अण्णंपि अहोरत्तं परिहरियवं । इमं पुण आइन्नं-चंदो रातीए गहिओ राई अभ्रच्छन्ने शङ्कायां न ज्ञायते, केवलं ग्रहणं, परिहृता रात्रिः, प्रभाते दृष्टं, सग्रहो ब्रूडितः, अन्यच्चाहोरात्रमेवं द्वादश, एवं चन्द्रस्य, सूर्यस्य तु मस्तमेवनग्रहणे सग्रहो बूडितः, उपहतराभ्याश्चरवारोऽन्यच्चाहोरात्रमेवं द्वादश, अथोद्गच्छन् गृहीतः ततः संदूषिताहोरात्रस्याष्टौ अन्यच्चाहोरात्रं परिहियते एवं षोडश, अथवोदयवेलायां गृहीतः औपातिकग्रहणेन, सर्व दिनं प्रहणं भूत्वा सग्रह एव बूडितः, संदूषितस्याहोरात्रस्याष्टौ अन्यच्चाहोरात्रमेवं षोडश, अथवाऽभ्रच्छन्ने न ज्ञायते केवलं भविष्यति ग्रहणं, दिवसे शङ्कया न पठितं, अस्तमयनवेलायां दृष्टं ग्रहणं सग्रहो चूडितः, संदूषितस्याष्ट अन्य चाहोरात्रमेवं षोडशेति । सग्रहे भूखिते एकमहोरात्रमुपहतं, कथं ? उच्यते, सूर्यादीनि येन भवन्त्यहोरात्राणि-सूर्योदयकालात् येनाहोरात्रस्यादिर्भवति, तत् परिहत्य संदूषितमन्यदप्यहोरात्रं परिहर्त्तव्यं, इदं पुनरानीण-चन्द्रो गाग्री गृहीतो रात्राचे मुक्को तीसे राईइ सेसं वजणीयं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती, सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई य वजणिज्जा। अहवा सग्गहनिब्बुडे एवं विही भणिओ, तओ सीसो पुच्छइ-कहं चंदे दुवालस सूरे सोलस जामा ?, आचार्य आह-सूरादी जेण होतिऽहोरत्ता, चंदस्त नियमा अहोरत्तद्धे गए गहणसंभवो, अण्ण च अहोरत्तं, एवं दुवालस, सूरस्स पुण अहोरत्तादीए संदूसिएयरं अहोरत्तै परिहरिज इ एए सोल सत्ति गाथार्थः ॥१३४३॥ सादेवत्तिगयं, इयाणि वुग्गहेत्ति दारं, तत्थवोगह दंडियमादी संखोभे दंडिए य कालगए । अणरायए य सभए जचिर निहोचऽहोरत्तं ॥१३४४ ॥ अस्या एव व्याख्यानान्तरगाथासेणाहिवई भोइय मयहरपुंसिस्थिमल्लजुद्धे य। लोहाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥१३४५॥ इमाण दोण्हवि वक्खाणं-दंडियस्स बुग्गहो, आदिसहाओ सेणाहिवस्स, दोण्हं भोइयाणं दोण्हं मयहराणं दोडं व मुक्तस्तस्या रात्रैः शेषं वर्जनीयं, यस्मादागामिनि सूर्योदयेऽहोरात्रसमातिः, सूर्यस्यापि दिवा गृहीतो दिवैव मुक्तस्तस्यैव दिवसस्य मुक्तशेष रात्रिश्च वर्जनीया । अथवा सग्रहे धूडिते एवं विधिर्भणितः, ततः शिष्यः पृच्छति-कथं चन्द्रे द्वादश सूर्ये षोडश यामाः?, सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेधे गते ग्रहणसंभवः भन्यवाहोरात्रमेवं दावश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिझियेते, एते षोडश । सादिन्यमिति मतं, इदानी ब्युबह इति द्वारं, तत्र-अनमोईयोरपि व्याख्यान-दण्डिकस्य व्युहा, आदिशब्दात् सेनाधिपतेः, योर्मोजिकयोईयोमहत्तरयोईयोः Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260